________________
लोकप्रकाशे शृङ्गाटकत्रिकादिषु । उद्यानादौ चार्च निकां, कारयन्त्याभियोगिकैः ॥ ८४ ॥ अथैवं कृतकृत्यास्ते, ऐशानकोणसं-सक्थामा २६ ऊर्ध्व
स्थिताम् । नन्दापुष्करिणीमेत्य, तस्याः कृत्वा प्रदक्षिणाम् ॥ ८५॥ प्रक्षाल्य हस्तपादादि, विलसन्ति यथारूचि बलिविसई लोकसर्गे सभां सुधर्मामेत्य प्रारमुखाः सिंहासने स्थिताः॥८६॥ एवमत्रामुत्र लोके, हितावहं जिनार्चनम् । इति तत्रानंच
लोकमात्रात्प्रणमन्ति पुनः पुनः॥ ८७॥ न नमन्ति न वा तानि स्तुवन्ति च मनागपि । लोकस्थित्या धर्म॥३२२॥
वुद्ध्या, कृतयो_न्तरं महत् ॥ ८८॥ स्तुवन्ति नव्यैः काव्यैश्च, तथा शक्रस्तवादिभिः। शेषाणि तु स्थितिकृते, पूजयन्ति सुमादिभिः॥ ८९ ॥ सत्यप्येवं स्थितिमेव, ये वदन्ति जिनार्चनम् । कथं ते लुप्सनयना, बोध्या शरताम्रयोर्भिदाम् ॥ ९० ॥ राजप्रश्नीयसूत्रे यत्सूर्याभस्य सुपर्वणः । विमानवर्णनं तस्योत्पत्तिरीतिश्च दर्शिता ॥ ९१ ॥ मया तदनुसारेण, वैमानिकसुपर्वणाम् । विमानवर्णनोत्पत्ती, सामान्यतो निरूपिते ॥९२॥ विशेषमुक्तशेषं तु, जानन्त्यशेषवेदिनः। गीतार्था निहताना, यद्वा तद्वाक्यपारगाः॥९३ ॥ देव्यो देवाः परेऽप्येवं, तत्तद्विमानवासिनः । जायन्ते खखशय्यायां, वस्त्रपुण्यानुसारतः॥९४॥ | येयमुक्ता विमानानां, स्थितिस्तत्वामिनामपि । अच्युतस्वर्गपर्यन्तं, सा सर्वाऽप्यनुवर्तते ॥ ९५ ॥ परतस्त्व-1| हमिन्द्राणां, न खामिसेवकादिका। स्थितिः काचित्सुमनसां, कल्पातीता हि ते यतः॥९६॥ ते प्राग्जन्मो- ॥३२२॥ पात्तशस्तनामकर्मानुभावतः । न्यक्षसल्लक्षणोपेतसर्वाङ्गोपाङ्गशोभिताः॥९७ ॥ जात्यवर्णवर्णदेहा, आद्यसंस्थानसंस्थिताः । अत्यन्तसुन्दराकाराः, सारपुद्गलयोनयः॥॥९८॥ अमृग्मांसवसामदःपुरीषमूत्रचर्मभिः।
Jain Educati
o
nal
For Private & Personel Use Only
ainelibrary.org