________________
मङ्गलानि प्रकल्प्य च। साष्टोत्तरशतश्लोकां, कुर्वति चैत्यवन्दनाम् ॥२८॥दाक्षिणात्यचैत्यवृक्षमहेन्द्रध्वजपूजनम् । कृत्वा नन्दापुष्करिणी, दाक्षिणात्यां व्रजन्ति ते ॥ ६९॥ तत्तोरणचिसोपानप्रतिरूपकपुत्रिकाः। ब्यालरूपाण्य
यन्ति, पुष्पधूपादिकैरथ ॥७॥ चैत्यं प्रदक्षिणीकृत्योत्तराहद्वारसंस्थिताम् नन्दापुष्करिणीमेत्य, कुर्चन्तिमाग्व-18 दर्चनम् ॥ ७१॥ उदीच्यान् केतुचैत्यदुस्तूपांस्तत्प्रतिमाः क्रमात् । उदप्रेक्षामण्डपं चार्चयन्ति मुखमण्डपम् ॥७२॥ सतोद्वारमौत्तराई, प्राच्यं द्वारं ततः क्रमात् । प्राच्यान्मुखमण्डपादीन् , प्रपूजयन्ति याम्यवत्॥७३॥ ततः सभां सुधमा ते, प्रविश्य पूर्वया दिशा। यत्र माणवकश्चैत्यस्तम्भस्तत्राभ्युपेत्य च ॥७४॥ आलोके तीर्थकत्सक्थना, प्रणता लोमहस्तकैः । प्रमार्जितादाददते, तानि वज्रसमुद्गकात् ॥ ७५॥ ततो लोमहस्तकेन, प्रमृज्योदकधारया। प्रक्षाल्याभ्यर्च्य पुष्पाद्यैर्निक्षिपन्ति समुद्गके ॥ ७६ ॥ समुगकं यथास्थानमवलम्ब्यायन्ति च । पुष्पमाल्यगन्धवस्त्रैश्चैत्यस्तम्भं ततोऽत्र च ।। ७७॥ कृत्वा सिंहासनस्याची, मणिपीठिकया सह । क्षुल्लकेन्द्रध्वजस्थाची, कुर्वते ते सुमादिभिः॥ ७८॥ कोशं प्रहरणस्याध, समेत्य संप्रमृज्य च । स्वगादीनि प्रहरणान्यभ्यचयन्ति पूर्ववत् ॥ ७९ ॥ सुधर्मामध्यदेशेऽध, प्रकल्प्य हस्तकादिकम् । देवशय्यां पूजयन्ति, मणिपीठिकया सह ॥८॥ ततश्चैते सुधर्मातो, निर्यान्तो याम्यया दिशा। सिद्धायत्तनवद् द्वारत्रयमर्चन्ति पूर्ववत् ॥ ८१॥ एवं हृदं सभाश्चान्याः, खखोपस्करसंयुताः। व्यवसायसभां चान्ते, पूजयित्वा सपुस्तकाम् ॥ ८२ ॥ व्यवसायसभावर्तिप्राच्यपुष्करिणीतटात् । कुर्वते बलिपीठे ते, गत्वा बलिविसर्जनम् ॥८३॥ खीयखीयविमानानां,
Jain Education Loona
For Private & Personel Use Only
@
ainelibrary.org