________________
लोकप्रकाशे चित्रं धूपकडुच्छकम् ॥५२॥ दह्यमानकुन्दुरुष्ककृष्णागुरुतुरुष्ककैः । धूपं दत्त्वा जिनेन्द्राणां, प्रक्रमन्ते स्तुति-पुस्तकवाच२६ ऊर्ध्व-क्रियाम् ॥ ५३॥ धूपं दत्त्वा जिनेन्द्राणामित्युक्तं यदिहागमे । साक्षाजिनप्रतिमयोस्तभेदविवक्षया ॥५४॥ जिनार्चा लोकसर्गे सत्यप्येवं न मन्यन्ते, येऽर्चामा जगत्पतेः । सान् धावतो मुद्रिताक्षानानयामः कथं पथम् ? ॥ ५५॥ नमस्ते च
समस्तप्रशस्तर्द्धिधाम्ने, क्रमाश्लेषिननेन्द्रकोटीरदान्ने । भवापारपायोधिपारप्रदाय, प्रदायाङ्गिनां संपदा निर्मदाय ॥३२१॥
॥५६॥ भुजङ्गप० । इत्याद्यष्टोत्तरशतं, श्लोकानस्तोकधीधनाः । कुर्वन्त्यदोषान् प्रौढार्थकलितान् ललितान् पदैः | ॥२७॥ नमस्कारैःसुधासारसारैः स्तुत्वा जिनानिति।शकस्तवादिकां चैत्यवन्दना रचयन्त्यमी ॥५८ वन्दित्वाऽथ नमस्कृत्य, ततः पुनरपि प्रभून् । चैत्यस्यास्य मध्यदेशं, प्रमृज्याभ्युक्ष्य चाम्बुभिः॥ ५९॥ धृताकल्पं कल्पयन्तश्वारुचन्दनहस्तकैः। पुष्पपुस्खोपचारेण, धूपैश्चाभ्यर्चयन्त्यमी॥६०॥ चैत्यस्याथदाक्षिणात्यं,द्वारमेत्यात्र संस्थिताः। द्वारशाखापुत्रिकाच, व्यालरूपाणि पूर्ववत् ॥ ६१॥प्रमार्जनाभ्युक्षणाभ्यां, पुष्पमाल्यविभूषणैः। स्त्रग्दामभिश्वार्चयन्ति, धूपधूमान् किरन्ति च ॥६२॥ ततश्च दक्षिणद्वारस्योपत्ये मुखमण्डपम् । प्राग्वत्तस्य मध्यदेशे, कुर्वन्ति हस्तकादिकम् ॥ ६३ ॥ ततश्चास्य मण्डपस्य, पूर्वद्वारेऽपि पूर्ववत् । द्वारशाखाद्यर्चयन्ति, स्तम्भांश्च दक्षि-18 णोत्तरान् ॥ ६४॥ शेषद्वारद्वयेऽप्येवं, ततः प्रेक्षणमण्डपे । मध्यं द्वारत्रयं सिंहासनं समणिपीठिकम् ॥ ६५ ॥18॥३२१॥ | निर्गत्य दक्षिणद्वारा, ततः प्रेक्षणमण्डपात् । दाक्षिणात्यं महाचैत्यस्तुपमभ्यर्चयन्ति ते ॥६६॥ तस्माच्चतुर्दिश २५ यास्तु, प्रतिमाः श्रीमदर्हताम् । तासामालोके प्रणाम, कुर्वन्ति पश्चिमादितः ॥ ६७ ॥ ताः पूर्ववत्मपूज्याष्टी,
| २६
in Education
onal
For Private Personel Use Only
nelibrary.org