SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ लोकप्रकास्कृष्टं दिनमानं, दक्षिणोत्तरयोर्यदा।रात्रिः सर्वजघन्या स्यात्पूर्वपश्चिमयोस्तदा ॥१८॥ सर्वोत्कृष्टं दिनमान, पूर्व रात्रिदि२० सर्गे पश्चिमयोर्यदा । रात्रिः सर्वजघन्या स्यादक्षिणोत्तरयोस्तदा ॥१९॥ किंच क्षेत्रेषु सर्वेषु, समं मानमहर्निशोः। किं नमान तयोरवस्थाने.यथोक्तः स्याद्विपर्ययः॥१००॥ क्षेत्रे काले च सवेस्मिन्नहोरात्रो भवेद्भवम् । त्रिंशन्मुहत्तंप्रमाणो, ॥२३०॥ तन्यनाधिकः कचित॥१०१॥ लोकेतु-"भवेत्पत्रं त्वहोरात्रं,मासेनाब्देन दैवतम्। दैवे यगसहस्रे हे. ब्राह्म कल्पौतुतौ नृणाम् ॥१॥ एवमहोरात्रे विशेष वदन्ति,अत एव दक्षिणायनं देवानांरात्रिरुत्तरायणं तेषांदिनमिति शुभकार्य तत्र विहितमिति मन्यन्ते" ननु चाष्टादशमुहात्माऽहर्भरते यदि । स्यात्तदा च विदेहेषु, रात्रिः सर्वलघीयसी ॥२॥ तर्हि रात्रेदशानां, मुहूर्तानां व्यतिक्रमे । स्यात् क्षेत्रे तत्र कः काल, इति चेदुच्यते शृणु ॥३॥ युरात्रिमानविश्लेषे, शेषादधं भवेद् द्वयोः सामान्य क्षेत्रयोरात्रिदिनपूर्वापराशयोः॥४॥ तद्यथाक्षणेभ्योऽष्टादशभ्यो द्वादशापकर्षणे स्थिताः। षट् तदद्ध त्रयं साधारणं ज्येष्ठदिनोषयोः॥५॥ एवं च अष्टा , यदोत्कृष्टो दिनस्तदा । पश्चात्रिक्षणशेषेऽहि, भवेद्भानूदयोऽग्रतः॥६॥ तथाहि-मुहर्त्तत्रयशेषेऽह्नि, भरतैरवताख्ययोः। भवेदभ्युदयो भानोः, पूर्वापरविदेहयोः ॥७॥ दिने त्रिक्षणशेषे च, पूर्वापर-I|२५ विदेहयोः । स्याद्भारतैरवतयोस्तरणेरुदयः खलु ॥८॥ एवं च-स्याद्धारतैरवतयोरहोऽन्त्यं यत् क्षणत्रयम् । ज्येष्ठेड-IST हनि तदेवाचं, पूर्वापरविदेहयोः॥९॥ दिने गुरौ यदेवाद्यं, पूर्वापरविदेहयो। तद्भारतैरवतयोरहोऽन्त्यं स्यात् क्षणत्रयम् ॥१०॥ तथा-अष्टादशमुहूर्ता स्याद्यदोत्कृष्टा निशा तदा। तन्मुहूर्त्तत्रयेऽतीते, भवेदोदयः पुरः "20020209029292 se २८ Jain Education For Private & Personel Use Only M ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy