SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ रात्रशतेनेदं हि पूर्यते ॥८६॥ लोके तु" रसद्विनाध्योऽर्कपला मृगे स्युः, । सचापकुम्भेऽष्टकृतैः पलैस्ताः । अलो ||४|| च मीनेऽष्टयमाः सशक्रा, मेषे तुलायामपि त्रिंशदेव ॥८७॥ कन्यावृषे भूशिखिनोऽगवेदाः, सार्कात्रिरामा मिथुने च सिंहे । कर्के त्रिरामा वसुवेदयुक्ता, एषा मितिः संक्रमवासराणाम् ॥८८॥ || म ध कुवृ मी मे तु क वृष मि सिंक ततश्च-एकाऽर्कपक्षद्विशरास्त्रिदंतास्त्रिदंतपक्षद्विशराः कुसर्याः। ||२६ २६ २६ २८ २९ ३० ३० ३१ ३३ ३३ ३३ ३३ मृगादिषट्रेऽहनि वृद्धिरेवं, कर्कादिषद्वेऽपचितिः पलाठ्या ॥ ८९॥" ___ ४६ ४६ १२ १२ ४४ प्रविशन्ती सर्वबाह्यमण्डलात्तरणी यदा । संक्रम्य चरतः सर्व-18 बाद्या चीनमण्डले ॥१०॥ तदा द्वाभ्यां मुहूत्र्तकषष्टयंशाभ्यां विवर्द्धते। दिवसः क्षीयते रात्रिस्ताभ्यामेव यथोत्तरम्॥९१॥क्रमादेवं यदा प्राप्तौ, सर्वाभ्यन्तरमण्डले।व्यशीतियुकशततमे, वाह्यार्वाचीनमण्डलात्॥९॥ तदो-II त्कृष्टं दिनमानमष्टादशमुहूर्त्तकम् । रात्रिःसर्वजघन्या तु, स्याद् द्वादशमुर्तिका ॥९३॥ एतदेवोदगयनस्यान्त्यं ||४|| ३ दिनमुदीरितम् । पूर्णे चास्मिन्नहोरात्रे, संपूर्णः सूर्यवत्सरः ॥९४॥ अत्युत्कृष्टं चापकृष्टं, प्रत्यब्दमेकमेव हि । दिनं || १० रात्रिस्तथैवैका, सर्वोत्कर्षापकर्षभाक ॥९५ ॥रात्रिर्याम्यायनान्तेऽतिगुी लघुतम दिनम् । दिनः सौम्यायनान्तेऽतिगुरुर्निशा लघीयसी॥९६॥ तथा च राद्धान्तः-"इह खलु तस्सेवं आइचसंवच्छरस्स सई अट्ठारसमुहुत्ते दिवसे भवइ, सई अट्ठारसमुहत्ता राई भवइ, सई दुवालसमुहत्तो दिवसो भवइ, सयं दुवालसमुहुत्ता राई भवइ" जम्बुद्धीपे यदा मेरोदक्षिणोत्तरयोर्दिनम्। चकितेव तदा रात्रिः, स्यात्पूर्वापरयोर्दिशोः ॥१७॥ सर्वो-| ४ Jain Education For Private & Personel Use Only ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy