________________
लोकप्रकाशे २० सर्गे
॥२२९॥
ता एयाए णं अद्धाए सूरिए कइ मण्डलाई चरइ ?, ता चुलसीयं मंडलसयं चरइ, बासीयं मंडलसयं दुकखुत्तो चरइ, तंजहा - निक्खममाणे चेव पविसमाणे चेव, दुवे य खलु मंडलाई सई चरइ, तंजहा - सङ्घभंतरं चेव सङ्घबाहिरं चैव मंडलं” ॥ इति मण्डलचारसंख्याप्ररूपणा १ ॥
आक्रमेते यदा भानू, सर्वाभ्यन्तरमण्डले । अष्टादश मुहूर्तात्मा, सर्वोत्कृष्टो दिनस्तदा ॥ ७४ ॥ रात्रिः सर्वजघन्या तु, स्यात् द्वादशमुहूर्तिका । अथ क्रमाद्वात्रिवृद्धिर्भावनीया दिनक्षतिः ॥ ७५ ॥ यदा तस्माद्विनिर्यातौ, सर्वाभ्यन्तरमण्डलात् । आरभमाणौ नव्याब्दमहोरात्रेऽस्य चादिमे ॥ ७६ ॥ संक्रम्य चरतः सर्वाभ्यन्तरानन्तरस्थितम् । द्वितीयं मण्डलं सूर्यो, द्वीपमन्दिरदीपकौ ॥ ७७ ॥ द्वाभ्यां मुहर्त्तकषष्टिभागाभ्यां दिवसस्तदा । हीयते वासतेयी च ताभ्यामेव विवर्द्धते ॥७८॥ अहोरात्रे द्वितीयेऽस्य, तृतीयमण्डले यदा । संक्रान्तौ तरणी सर्वान्त| रानन्तरमण्डलात् ॥ ७९ ॥ मुहर्त्तकषष्टिभागैश्चतुर्भिर्दिवसस्तदा । हीयते वर्द्धते रात्रिर्भागैस्तावद्भिरेव च ॥ ८० ॥ एवं मुहर्त्तकषष्टिभागौ द्वौ प्रतिमण्डलम् । हापयन्तौ दिनक्षेत्रे, वर्द्धयन्तौ निशादिशि ॥ ८१ ॥ अर्को यदा सर्वषाह्यमण्डले समुपस्थितौ । अहोरात्रेऽस्य वर्षस्य, त्र्यशीतियुकशतोन्मिते ॥ ८२ ॥ तदा ताभ्यां मुकषष्ट्यंशानां शतत्रयम् । सषट्षष्टि दिनात्कृष्टं, रजन्यां चाभिवर्धितम् ॥ ८३ ॥ तावद्भिश्च मुहूर्त्तकषष्टिभागैर्यथोदितैः । विभाजितैरेकषष्ट्या, मुहूर्त्तानि भवन्ति षट् ॥ ८४ ॥ अहोरात्रेऽत्र तद्वात्रिरष्टादशमुहर्त्तिका । उत्कृष्टाऽहश्चापकृष्टं, स्याद् द्वादशमुहूर्त्तकम् ॥ ८५ ॥ याम्यायनस्य पूर्णस्याहोरात्रोऽयं किलान्तिमः । व्यशीतियुगहो
Jain Educationtional
For Private & Personal Use Only
मण्डलचा रः । त्रिदिनमानं १-२
२०
२५
॥२२९॥
२८
www.jainelibrary.org