________________
कारः
लोकप्रकाशे नरकावासवीथयः। समश्रेणिस्थायिभिस्तैरेकैकः प्रस्तटो हि यत् ॥२॥ तथोक्तं श्रीजीवाभिगमे–'इमीसे णं रय-18
नरकावानारकाधि- णप्पभाए पुढवीए असीउत्तरजोअणसयसहस्सबाहल्लाए उवरि एगं जोअणसहस्सं ओगाहेत्ता हेहा चेगं
सपंक्तयः जोअणसहस्सं वज्जित्ता मज्झे अट्टहुत्तरे जोअणसयसहस्से, इत्थ णं रयणप्पभाए पुढवीए तीसं नरयावाससय-18 सर्गः १४ सहस्सा भवंतीतिमक्खाया" सर्वेऽप्यमी योजनानां, सहस्रत्रयमुच्छ्रिताः। सर्वाखपि क्षितिष्वेषां, मानं ज्ञेय॥१५३॥
मिदं बुधैः ॥३॥ एकादश सहस्राणि, शतानि पञ्च चोपरि । व्यशीतिर्योजनान्यंशस्तृतीयो योजनस्य च ॥४॥ एतावदन्तरं ज्ञेयं, प्रस्तटानां परस्परम् । प्रतिप्रतरमेकैको, भवेच्च नरकेन्द्रकः॥५॥ तथाहि-सीमन्तकः स्याप्रथम, द्वितीये रोरकाभिधः । भ्रान्तस्तृतीये उद्भान्तश्चतुर्थे प्रस्तटे भवेत् ॥ ६॥ संभ्रान्तः पञ्चमे ज्ञेयः, षष्ठे
२० ऽसंभ्रान्तसंज्ञकः। विभ्रान्तः सप्तमे तप्तसंज्ञितः पुनरष्टमे ॥७॥ नवमे शीतनामा स्याद्वक्रान्तो दशमे भवेत् । एकादशे त्ववक्रान्तो, विक्रान्तोद्वादशे भवेत् ॥८॥ त्रयोदशे सेवकः स्यादेवमेते त्रयोदश । प्रतिप्रतरमेभ्यश्च, निर्गता नरकालयः॥९॥ स्थापना । प्रथमप्रतरे तत्र,सीमन्तनरकेन्द्रकात् । निर्गता नरकावासावल्यो दिक्ष विदिक्षु च ॥१०॥ एकोनपश्चाशद्वासा, दिशां नरकपडिषु । अष्टचत्वारिंशदेते, विदिग्नरकपनिषु ॥११॥ स्थापना । त्रिशत्येकोननवतिः ( ३८९), प्रथमे सर्वपङिगाः। प्रतिप्रतरमेकैकन्यूना अष्टापि पतयः॥१२॥ सैकाशीतित्रिशती च, त्रिशती च त्रिसप्ततिः। त्रिशती पञ्चषष्टिश्च, स्याद् द्वितीयादिषु त्रिषु ॥ १३ ॥
| ॥१५३॥ त्रिशती सप्तपंचाशत्पञ्चमे प्रतरे भवेत् । त्रिशत्येकोनपञ्चाशत् , षष्ठे प्रतर इष्यते ॥१४॥ एकचत्वारिंशदाद्या,
२७
Jain Educat
i
onal
For Private & Personal Use Only
NIMr.jainelibrary.org