________________
ector
यश्च महाश्चि, चतुर्विशतिसंमिताः॥१॥ एषां लेश्याः कृष्णनीलतेजाकापोतसंज्ञिताः। स्युश्चतस्रो नान्तिमे दे, तथा भवखभावतः॥२॥ किश्चिन्यूना पाथोधिजीविनोऽवधिचक्षुषा । संख्येयानि योजनानि, पश्यन्ति। भवनाधिपाः॥३॥ परे पुनरसंख्यानि, तान्येवं तत्र भावना । यथा यथाऽऽयुषो वृद्धिः, क्षेत्रवृद्धिस्तथा तथा ॥४॥ एवं च-अवधेविषयो नागादिषु संख्येययोजनः । असुरेषु त्वसंख्येयद्वीपवाद्धिमितो गुरुः॥५॥ सर्वेष्वपिन लघुः पञ्चविंशत्या योजनैर्मितः। विषयः स्यात् स च दशसहस्रवर्षेजीविषु ॥६॥ भवनेशा व्यन्तराश्च, पश्य-18 न्त्यवधिना बह । ऊर्द्ध यथासौ चमरोऽद्राक्षीत्सौधर्मवासवम् ॥७॥ अधस्तिर्यक चाल्पमेवमाकतिर्जायतेऽवधेः।। सप्रस्वायतव्यस्रस्तपः स विदितो जने ॥८॥ भवनपतिभिरेवं भूषितः खप्रभाभिस्तिमिरनिकरभीष्मं कोऽप्य
धोलोक एषाततिभिरिव निशीथो दीप्रदीपाङ्कराणामिव घनवनखण्डः पुण्डरीकैःप्रफुल्लैः॥९॥ (मालिनी) विश्वा-IM 1श्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः। काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सर्गोऽयं सुभगस्त्रयोदशतमः सार्थः समाप्तः सुखम् ॥३१०॥ ग्रन्थाग्रं३२५-६॥
॥ इति श्रीलोकप्रकाशे त्रयोदशः सर्गः समाप्तः ॥ श्रीरस्तु ॥
॥ अथ चतुर्दशतमः सर्गः प्रारभ्यते ॥ मुफ्त्वैकैकं सहस्रं चोपर्यधः प्रथमक्षितेः। सहस्रैरष्टसप्तत्याऽधिके योजनलक्षके ॥१॥ त्रयोदश प्रस्तटाः स्युः
JainEducatiohical
For Private
Personel Use Only
(VMwtainelibrary.org