________________
रियलिन चैवं कुरुते कश्चिद्विकुर्वणादि शक्तिवत् ॥ ८७॥ उत्पद्यन्ते परेऽप्येवं, निकायेषु नवखिह ।। लोकप्रकाशे
लोकपा१३ सर्गेः सुखानि भुञ्जते देवाः, प्राच्यपुण्यानुसारतः॥ ८८॥ दशानामसुरादीनां, भवनाधिपनाकिनाम् । अश्वत्था-II
लादि द्याश्चैत्यवक्षा, दश प्रोक्ता यथाक्रमम् ॥ ८९॥ तथोक्तं स्थानाङ्गे दशमस्थानके-"अस्सत्थ १ सत्तवन्ने २, साम॥१५२॥
लिबर ४सरीस ५ दहिवन्ने ६ । वंजुल ७ पलास ८ वप्पो, तत्ते ९ कणियाररुक्खे य १०॥१०॥"अनेन क्रमेणाश्वत्थादयश्चैत्यवृक्षा ये सिद्धायतनादिद्वारेषु श्रूयन्ते" इतिस्थानाङ्गवृत्तौ ॥ एतेषां दाक्षिणात्यानां. साई
पल्योपमं स्थितिः । उदीच्यानां तु देशोनं, स्थितिः पल्योपमद्वयम् ॥ ९१ ॥ देवीनां दाक्षिणात्यानामर्द्धपल्योलापमं स्थितिः । उदीच्यानां तु देशोनमेकं पल्योपमं स्थितिः ॥ ९२ ॥ दशाब्दानां सहस्राणि, सर्वेषां सा जघन्यतः। आहारोच्छासकालाङ्गमानं व्यन्तरदेववत् ॥ ९३ ॥ वसन्ति यद्यप्यसुरा, आवासापरनामसु । प्रायो महामण्डपेष, रामणीयकशालिषु ॥ ९४ ॥ कदाचिदेव भवनेष्वन्ये नागादयः पुनः । वसंति भवनेष्वेव, कदाचिमण्डपे तु ॥ १५॥ तथापि भवनेष्वेषां, निवासरूट्यपेक्षया । सामान्यतोऽमी भवनवासिनः स्युर्दशापि ||| हि ॥ ९६॥ संमूर्छिमा गर्भजाश्च, तियश्चो गर्भजा नराः । षट्संहननसंपन्ना, विराद्धाहतदर्शनाः ॥ ९७ ॥ मिथ्याविनश्चोग्रबालतपसः प्रोत्कटक्रुधः । गर्वितास्तपसा वैरक्रूरा द्वैपायनादिवत् ॥९८॥ उत्पद्यन्त एषु मृत्वा,
॥१५२॥ च्यत्वाऽमी यान्ति चामराः। गर्भजेषु ऋतियक्षु, संख्येयस्थितिशालिषु ॥ ९९ ॥ पर्याप्तबादरक्षमाम्बुप्रत्येकपादपेषु च । आरभ्यैकमसंख्येयावध्येकसमयेन ते ॥ ३०० ॥ उत्पद्यन्ते च्यवन्तेऽत्र, जघन्यं गुरु चान्तरम् । सम
8.96899.9092e
२५
Jain Education i
n
For Private & Personel Use Only
jainelibrary.org