________________
॥७८॥ द्विचत्वारिंशदधिका, योजनानां चतुःशती। दश पञ्चनवत्यंशास्त्रैराशिका निश्चयः॥७९॥ ननु पञ्चसहस्रोनलक्षान्ते यदि लभ्यते । भुवोऽवगाहः सहस्रस्तदाऽसौ लभ्यते कियान् ॥८॥ द्विचत्वारिंशत्सहस्रपर्यन्त इति लिख्यते । राशित्रयं कार्यमाद्यान्त्ययोः शून्यापवर्तनम् ॥ ८१॥ (९५-१०००-४२) मध्यराशिः सहस्रात्मा, द्विचत्वारिंशदात्मना । हतोऽन्त्येन द्विचत्वारिंशत्सहस्राणि जज्ञिरे ॥ ८२॥ आद्येन पश्चनवतिलक्षणेनाथ राशिना । भागे हृते लभ्यतेऽयमवगाहो यथोदितः॥८३॥ योऽयं भूमेरवगाहो, यश्च प्रोक्तो जलोच्छ्रयः । एतद् द्वयं पर्वतानामुच्छ्यादपनीयते ॥ ८४ ॥ अपनीतेऽवशिष्टं यत्तावन्मात्रो जलोपरि । जम्बू. द्वीपदिश्यमीषां, गिरीणामयमुच्छ्यः ॥८५॥ योजनानां नवशती, सैकोनसप्ततिस्तथा । चत्वारिंशद्योजनस्य, पञ्चोनशतजा लवाः॥८६॥ अत्र चासर्गसंपत्ति, यत्र काप्यविशेषतः। वक्ष्यंतेऽशा अमी सर्वे, पञ्चोनशतभाजिताः॥ ८७॥ शिखराबादथैतावदुत्तीर्य यदि चिन्त्यते । अत्र प्रदेशे विष्कम्भो, ज्ञेयोऽमीषामयं तदा ॥८८॥ षष्ट्याख्यानि योजनानां, शतानि सप्त चोपरि । अशीतियोजनस्यांशाः, पश्चोनशतसंभवाः॥८९॥
गेयता च, जलवृद्धिरवाप्यते । किञ्चिदनाष्टपञ्चाशदंशाच्या पश्चयोजनी॥९०॥ जम्बूद्वीपदिशि प्रोक्तात्, पर्वतानां समुच्छ्रयात्। स्यादस्यामपनीतायां, शिखादिशि नगोच्छ्रयः॥९१ ॥ स चाय-योजनानां नवशती, त्रिषष्ट्याऽभ्यधिका किल । ससससतिरंशाच, तथाऽत्र स्याजलोच्छ्रयः॥९२॥ योजनानां पञ्चद
Join Educat
on
For Private
Personal Use Only
Jainelibrary.org