SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ण्डलकाल: २० लोकप्रकाशे नवत्यधिकानि, शतान्येकोनसप्ततिः ॥९२॥ मुहर्तगतिरेषेन्दोः, सर्वपर्यन्तमण्डले । अथात्रैव दृष्टिपथप्राप्ति-चन्द्रस्य दृ २० सर्गे विविच्यतेऽनयोः ॥ ९३ ॥ एकत्रिंशता योजनसहरष्टभिः शतैः । एकत्रिंशः सर्वबाह्ये, दृश्येते मण्डले विधू पथप्राप्तिः T॥९४ ॥ "अत्र सूर्याधिकारोक्तं तीसाए सहिभाएहिं इत्यधिकं मन्तव्यं” इति जम्बूद्वीपप्रज्ञप्तिवृत्तौ । अत्र मण्डलार्धम॥२४॥ सर्वाभ्यन्तरसर्ववाद्यचन्द्रमण्डलयोईष्टिपथप्राप्तिता दर्शिता, शेपमंडलेषु सा चंद्रप्रज्ञप्तिबृहतूक्षेत्रसमासज-II म्बूद्वीपप्रज्ञप्तिसूत्रवृत्त्यादिषु ग्रन्थेषु पूर्वैः कापि दर्शिता नोपलभ्यते ततोऽत्रापि न दर्शितेति ज्ञेयं, प्रतिमण्डलमित्येवं, मुहूर्तगतिरीरिता । मण्डलाईमण्डलयोः, कालमानमथ ब्रुवे ॥९५॥ नवशत्या विभक्तस्य, चञ्चत्पञ्चदशाठ्यया । विभागैर्मण्डलार्द्धस्य, किलैकत्रिंशतोनितम् ॥१६॥ अर्द्धमण्डलमेकेनाहोरात्रेण समाप्यते । एकैकेन शशाङ्केन, यत्र कुत्रापि मण्डले ॥९॥ द्विचत्वारिंशदधिकः, शतैश्चतुभिरेव च । अहोरात्रस्य भक्तस्य, लवैकत्रिंशताधिकौ ॥९८ ॥ अहोरात्रौ पूर्तिकाल, एकस्मिन् मण्डले विधोः। रविस्तु पूरयेत्पूर्णाहोरात्रद्वितयेन तत् ॥ ९९ ॥ मण्डलार्द्धमण्डलयोरुक्कैवं कालसंमितिः । साधारणासाधारणमंडलानि ब्रवीम्यथ ॥ ४० ॥ प्रथमं च तृतीयं च, षष्ठं सप्तममष्टमम् । दशमैकादशे पश्चदशमित्यष्टमण्डली ॥१॥ नक्षत्रैरविरहिता, सदाऽपि तु हिमातेः। मंडलेष्वेषु नक्षत्राण्यापि चारं चरन्ति यत् ॥२॥ द्वितीयं च चतुर्थं च, पश्चमं नवम ॥२४॥ तथा । त्रीणि च द्वादशादीनि, किलैषा सप्तमण्डली ॥३॥ ऋः सदा विरहिता, मण्डलेष्वेषु नो भवेत् । कदापि चारऋक्षाणामूषरेषु गवामिव ॥४॥ प्रथमं तृतीयमेकादशं पञ्चदशं तथा । रविचन्द्रोडुसामान्या, - २५ २८ ainelibrary.org For Private Personal Use Only Jain Educa ional
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy