SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ गतिरित्येवं. भाव्येन्दो प्रतिमण्डलम् । विभाज्योक्तभाजकेन, प्राग्वत्परिरयं निजम् ॥ ८२॥ मुहर्तीयगतो यद्वा, वर्द्धन्ते प्रतिमण्डलम् । त्रियोजनी पञ्चपञ्चांशाश्च षण्णवतिः शताः ॥ ८३ ॥ भागा एकयोजनस्य, विभक्तस्य सहस्रकैः । त्रयोदशमितैः सप्तशत्या च पंचविंशया ॥ ८४ ॥ अत्रोपपत्ति:-योजन द्विशती त्रिंशा, या वृद्धिः प्रतिमण्डलम् । उक्ता परिरये गुण्या, सा द्विशत्येकविंशया ॥ ८५॥ भक्तत्रयोदशसहस्रादिना राशिना च सा । दत्त त्रियोजनी शेषानंशानपि यथोदितान् ॥ ८६ ॥ सर्वान्तर्मण्डले चन्द्रौ, जनानां दृष्टिगोचरीर सहस्रः सप्तचत्वारिंशता त्रिषष्टियुक्तया ॥ ८७॥ द्विशत्या च योजनानां, एकस्य योजनस्य च । षष्ट्यं शैरेकविंशत्या, तत्रोपपत्तिरुच्यते ॥ ८८॥ अन्तर्मण्डलपरिधेर्दशांशे त्रिगुणीकृते । इन्दो प्रकाशक्षेत्रं स्यात्, तापक्षेत्रमिवार्कयोः ॥ ८९ ॥ अर्द्ध प्रकाशक्षेत्रस्य, पूर्वतोऽपरतोऽपि च । इन्द्वोरपि दृष्टिपथप्राप्तिर्विवखतोरिव ॥९०॥ तथा च जम्बूद्वीपप्रज्ञप्तिसूत्रं-"तया णं इहगयस्स मणूसस्स सीयालीसाए जोअणसहस्सेहिं दोहि | य तेवोहिं जोअणसएहिं एगवीसाए सहिभाएहिं जोअणस्स चंदे चक्खुफासं हवमागच्छई" एतद्वृत्तीच-"यत्तु | विष्टिभागीकृतयोजनसत्कैकविंशतिभागाधिकरवं तत्तु संप्रदायगम्यं, अन्यथा चन्द्राधिकारे साधिकदापष्टिमुहर्तप्रमाणमण्डलपूर्तिकालस्य छेदराशिवेन भणनात् सूर्याधिकारसत्कषष्टिमुहर्सप्रमाणमण्डलपूर्तिकालय छेदराशित्वेनानुपपद्यमानत्वात् इति दृश्यते, तत्र तत्त्वं बहुश्रुतगम्यं"। पञ्च योजनसहस्राः, पंचविंशतियुक् शतम् । योजनस्य तथैकस्य, पञ्चविंशतिसंयुतैः ॥९१॥ त्रयोदशभिः सहभक्तस्य सप्तभिः शतैः। भागा ० १७ लो.प्र.४१ For Private Personel Use Only tor jainelibrary.org Jain Educatolaihonal JOI
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy