________________
लोकप्रकाशे ॥६६॥ तद्वैपरीत्याद द्वाषष्ट्या, साग्रया तैर्विधुस्तु तत् । साष्टषष्टिः सप्तदशशती तानि युगे ततः॥६७॥ एक
चन्द्रस्य म. २० सर्गेशचन्द्रापेक्षयाऽर्द्धमण्डलानि भवन्ति हि । तावन्त्येव च पूर्णानि, द्वयोरिन्द्वोरपेक्षया ॥ ६८॥ ततश्च-साष्टषष्टिस Iण्डलपरिक्षे
सदशशतमानार्द्धमण्डलैः । युगान्त विभी रात्रिन्दिवानां यदि लभ्यते ॥ ६९॥ अष्टादशशती त्रिंशा, तदा पो महत्त॥२४॥ ननु किमाप्यते । दाभ्यामर्द्धमण्डलाभ्यामिति राशित्रयं लिखेत् ॥ ७० ॥ १७६८।१८३०.२॥ अन्त्येन राशिना
गतिश्च राशी, मध्यमे गुणिते सति । जातः शतानि षटिंशत्सषष्टीन्येष भज्यते ॥७२॥ साष्टषष्टिसप्तदशशतात्मकाधराशिना । अहोरात्रद्वयं लब्धं, चतुर्विशं शतं स्थितम् ॥ ७२ ॥ अहोरात्रस्य च त्रिंशन्मुहर्ता इति ताडितम् । त्रिंशताऽभूविंशतियुक, सप्तत्रिंशच्छतात्मकम् ॥७३॥ अस्मिन्साष्टषष्टिसप्तदशशत्या हृते द्वयम् । लब्धं मुहूर्तयोः शेष, शतं चतुरशीतियुक् ॥ ७४॥१८४ ॥ भागाप्राप्त्याऽपवय॑ते, अष्टभिर्भाज्यभाजको । त्रयोविंश-11 तिरेकोऽन्यश्चैकविंशं शतद्वयम् ॥ १७६८ । ७५ ॥ एषा मुहूर्तद्वाषष्टिः, सवर्णनाय शुण्यते । एकविंशाभ्यां शताभ्यां, ये चोपरितना लवाः ॥७६ ॥ त्रयोविंशतिरुक्ताः प्राक, ते क्षिप्यन्ते भवेत्ततः। त्रयोदश सहस्राणि (१३७२५), सतत्त्वा सप्तशत्यपि ॥७७॥ सर्वान्तर्मण्डलस्थस्य, परिधिर्यः पुरोदितः। एकविंशत्यधिकाभ्यां, शताभ्यां सोऽपि गुण्यते ॥ ७८ ॥ जाताः षट् कोटयः षण्णवतिर्लक्षाः खरूपतः।चतुत्रिंशत्सहस्राणि, षट्शत्येकोनसप्ततिः॥७९॥ सहस्रेस्त्रयोदशभिः, सतत्त्वैः सप्तभिः शतैः। एषां भागे हृते लब्धा, मुहर्तगतिरैन्दवी श॥ ८॥ योजनानां सहस्राणि, पञ्चोपरि त्रिसप्ततिः। चतुश्चत्वारिंशान्यंशशतानि सप्तसप्ततिः ॥८१॥ मुहूर्त
२८
Jain Education
a
l
For Private Personel Use Only
O
hinelibrary.org