SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ सद्यल्पां पञ्चचत्वारिंशं शतं तयोः ॥ ३१ ॥ पूर्वोक्तपरिधौ कोटेलक्षेभ्यश्चाधिकस्य तु । विभक्तस्य नवत्याव्यद्वि शत्या शशिभास्करैः॥ ३२॥ लब्धे क्षिप्ते चन्द्रसूर्यान्तरेषु स्यात्तदन्तरम् । लक्षाई किश्चिदधिकषष्टियुक्तशताधिकम् ॥ ३३ ॥ लक्षान्तरे द्वितीयैवं, पङ्किर्लोकान्तसीमया । योजनलक्षान्तराला, स्युः सर्वा अपि पङयः ॥३४॥ तथा—यावल्लक्षप्रमाणो यो, द्वीपो वाऽप्यथवाऽम्बुधिः स्युस्तावत्यः परिरयश्रेण्यस्तत्रेन्दुभाखताम् ॥३५॥ वृद्धिः पङ्को द्वितीयस्थामाद्यपक्रेरनन्तरम् । षण्णां प्रत्येकमाणामिन्दूनां च निरूपिता ॥ ३६॥ तृतीयस्यां तु सप्तानां, वृद्धिः षण्णां ततो द्वयोः। पुनः पङौ तृतीयस्यां, ससानां वृद्धिरेव हि ॥ ३७॥ तथाहि-पयोईयोयोजनानां, लक्षमन्तरमेकतः। परतोऽप्यन्तरं तावत्ततो लक्षद्वयाधिके॥३८॥ विष्कम्भे पूर्वविष्कम्भात्, प्रतिपंक्ति विवर्द्धते । लक्षद्वयं योजनानां, तस्यायं परिधिर्भवेत् ॥ ३९ ॥ लक्षाणि षड् योजनानां, द्वात्रिंशच सहस्रकाः। पञ्चपञ्चाशदाढ्यानि, चत्वार्येव शतानि च ॥४०॥ पूर्वपूर्वपकिगतपरिधिष्वस्य योजनात् । अण्याग्यपतिपरिधिः, सर्वत्र क्षेप एष वै ॥४१॥ अथैतस्यादिमपङिपरिधौ क्षेपतः किल । द्वितीयपदिसंबंधी, परिधिः स भवेदियान् ॥ ४२ ॥ एकपश्चाशता लक्षरेका कोटी समन्विता । अष्टसप्तत्या सहस्रात्रिंशैवभिः शतैः ॥ ४३ ॥ षडेव लक्षाः पूर्वस्मात्परिधेरधिकास्ततः। षण्णां वृद्धिः प्रतिलक्षमेकैकाकँदुवृद्धितः॥४४॥ एवं पङ्को द्वितीयस्यां, संमिता लक्षसंख्यया। प्रत्येकमेकपञ्चाशं, शतमिन्दुदिवाकराः ॥ ४५ ॥ द्वितीयपङ्क्तिप|रिधी, ततः क्षेपाङ्कयोगतः। तृतीयपतिपरिधिरेतावानिह जायते ॥ ४६॥ एका कोट्यष्टपश्चाशल्लक्षाण्येकाद o लो.प्र.४९ Jain Educator For Private Personel Use Only NMainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy