SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ हिर्भागे तर होइ । पन्नास सहस्सा जायणाणं सयसहस्सं ॥ एषां संभाव्यते चन्द्रप्रति लोकप्रकाशे कायवा। दीवेसु समुद्देसु अएमेव परंपरा जाण ॥२६॥" अनन्तरं नरक्षेत्रात्सूर्यचंद्राः कथं स्थिताः ? । तदागमेषु चन्द्रमृर्या२४ सर्गे ISगदितं, सांप्रतं नोपलभ्यते ॥२७॥ केवलं चन्द्रसूर्याणां, यत्प्राक्कथितमन्तरम् । तदेव सांप्रतं चन्द्रप्रज्ञप्त्या- 1णां संख्या नरलोकब- दिषु दृश्यते ॥२८॥ तथोक्तं चन्द्रप्रज्ञप्तिसूत्रे जीवाभिगमसूत्रे च-"चंदाओ सूरस्स य सूरा चंदस्ससंस्थानं च अंतरं होइ । पन्नास सहस्साइं जोअणाणं अणूणाई ॥ २९॥ सूरस्स य सूरस्स य ससिणो ससिणो य अंतरं ॥२८८॥ दिटुं । बहियाउ माणुसनगस्स जोयणाणं सयसहस्सं ॥३०॥ सूरंतरिया चंदा चंदंतरिया य दिणयरा दित्ता। चित्तंतरलेसागा सुहलेसा मंदलेसा य ॥३१॥” ततश्च-एषां संभाव्यते चन्द्रप्रज्ञप्त्याद्यनुसारतः। सूची-1 श्रेण्या स्थितिनैव, श्रेण्या परिरयाख्यया ॥ ३२॥ तथोक्तं जीवाभिगमवृत्ती सूर्यसूर्यान्तरसूत्रव्याख्याने| "एतच्चैवमन्तरपरिमाणं सूचीश्रेण्या प्रतिपत्तव्यं, न वलयाकारश्रेण्ये"ति, संग्रहणीलघुवृत्तेरप्ययमेवाभिप्रायः, यथागमं भावनीयमन्यथा वा बहुश्रुतैः । श्रेयसेऽभिनिवेशोऽर्थे, न ह्यागमाविनिश्चिते॥ २५ ॥ (स्थापना) चन्द्राकेपङ्किविषये, नरक्षेत्राहहिः किल । मतान्तराणि दृश्यन्ते, भूयांसि तत्र कानिचित् ॥२६॥ अनुग्रहार्थ: शिष्याणां, दर्यन्ते प्रथमं त्विदम् । दिगंबराणां तत्कर्मप्रकृत्यादिषु दर्शनात् ॥ २७ ॥ युग्मं ॥ लक्षाओँतिक्रमे २५ मोत्तरशैलादनन्तरम् । वृत्तक्षेत्रस्य विष्कम्भः, संपद्यते इयानिह ॥ २८॥ षट्चत्वारिंशता लक्षैर्मितोऽस्य ॥२८॥ परिधिः पुनः । कोट्येका पञ्चचत्वारिंशता लक्षैः समन्विता ॥ २९ ॥ षट्चत्वारिंशत्सहस्राः, शतैश्चतुर्भिरन्विताः। सप्तसप्तत्यभ्यधिका, योजनानामुदीरिताः ॥ ३०॥ प्रतियोजनलक्षं चैकैकसूर्येन्दुभावतः। प्रत्येकमा-15 Jain Education a l II For Private Personal Use Only reliorary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy