SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ IS॥ १६॥ सूर्येन्दुभिर्मीलिताः स्युर्यावन्तः शशिभास्कराः। अनन्तरानन्तरे स्युद्वीपे तावन्त एव ते ॥१७॥ चतुश्चत्वारिंशमेवं, शतं स्युः पुष्करेऽखिले । द्वयोस्तदर्द्धयोस्तस्माद, द्विसप्ततिसिसतिः॥१८॥ एवं शेषेष्वपि द्वीपवार्द्धिविन्दुविवस्वताम् । अनेनैव करणेन, कार्यः संख्याविनिश्चयः ॥ १९॥ यतो मूलसंग्रहण्यां, तथा क्षेत्रसमासके। सर्वदीपोदधिगतार्केन्दुसंख्याभिधायकम् ॥ २०॥ करणं ह्येतदेवोक्तं, जिनभद्रगणीश्वरैः। न चोक्तमपरं किंचित्करुणावरुणालयः॥ २१॥ तथा च मूलसंग्रहणीटीकायां हरिभद्रसूरि:-"एवंऽणंतराणंतरे खित्ते पुक्खरदीवे चोयालं चंदसयं हवइ, एवं शेषेष्वयमुनोपायेन चन्द्रादिसंख्या विज्ञेयेति.” युक्ता चेयं व्याख्या, चन्द्रप्रज्ञप्तौ सूर्यप्रज्ञप्ती जीवाभिगमे च सकलपुष्करवरद्वीपमाश्रित्येत्थमेव चन्द्रादिसंख्याभिधानात्,18 तथाहि तद्ग्रंथ:-"पुखरवरदीवे णं भंते ! दीवे केवइया चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा?, गो! चोयालं चंदसयं पभासिंसु वा पभासंति वा पभासिस्संति वा, चोयालं सूरियाण सयं तविंसुवा तवंति वा तविस्संति वा.” इत्यादि. तथा तस्मिन्नेवार्थे सूर्यप्रज्ञप्ती संग्रहणीगाथा:-"चोयालं चंदसयं चोयालं चेव सूरियाण सयं । पुक्खरवरंमि दीवे चरति एए पगासंता॥२२॥ चत्तारि सहस्साई बत्तीसं चेव होति नकूखत्ता । छच्च सया बावत्तर महागहा बारस सहस्सा ॥२३॥ छन्नउइ सयसहस्सा चोयालीसं भवे सहस्साई। चत्तारिं च सयाई तारागणकोडिकोडीणं ॥२४॥" ज्योतिष्करण्डकेऽप्याहु:-"धायइसंडप्पभिई उद्दिहा तिगुKाणिया भवे चंदा । आइल्लचंदसहिया ते हंति अणंतरं परओ ॥ २५॥ आइच्चाणंपि भवे एमेव विही अणेण ROMjainelibrary.org Jain Educat i onal For Private & Personal Use Only
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy