SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २४ सर्गे हिर्भागे लोकप्रकाशे कान्तयः । नरक्षेत्रे निदाघर्तृभावितिग्मांशुविम्बवत् ॥ ११॥ एषां प्रकाश्यक्षेत्राणि, विष्कम्भाल्लक्षमेककम् । ज्योतिष्कयोजनानामनेकानि, लक्षाण्यायामतः पुनः॥१२॥ पक्केष्टकाकृतीन्येवं, चतुरस्राणि यद्भवेत् । पक्केष्टका चतु संख्यासंनरलोकब- कोणा, बह्वायामाऽल्पविस्तृतिः॥ १३॥ तथाहर्जम्बूद्वीपप्रज्ञप्तिसूत्रे-बहिया णं भंते ! माणुसुत्तरस्स पव- स्थानादि यस्स जे चंदिम जाव तारारूवा तं चेव यवं णाणत्तं णो विमाणोववण्णगा णो चारहिइया णो गइरइया, पक्किट्ठगसंठाणसंठिएहिं जोअणसयसाहस्सिएहिं तावखित्तेहिं जाव ओभासंति.” इत्थमेतजीवाभिगम॥२८७॥ सूत्रवृत्त्योरपि, जम्बूद्वीपप्रज्ञप्तिवृत्ती वेतदेवं भावितं, तथाहि-"इयमत्र भावना-मानुषोत्तरपर्वताद्योजन लक्षा॰तिक्रमे करणविभावनोक्तकरणानुसारेण प्रथमा चन्द्रसूर्यपङ्गिः, ततो योजनलक्षातिक्रमे द्वितीया पतिः, तेन प्रथमपङ्किगतचन्द्रसूर्याणामेतावांस्तापक्षेत्रस्यायामः विस्तारश्च एकसूर्यादपरसूर्यो लक्षयोजनातिक्रमे तेन लक्षयोजनप्रमाणः, इयं च भावना प्रथमपश्यपेक्षया बोद्धव्या, एवमग्रेऽपि भाव्यमित्यादि." एवं चात्र ISI पूर्वोक्तं द्विविधमन्तरं कथं संगच्छते? तथाऽऽतपक्षेत्रं भिन्नमतेन अन्तरं च भिन्नमतेन, तदपि कथं युक्त मित्यादि बहुश्रुतेभ्यो भावनीयं । अस्मिन्नर्द्ध संख्ययाऽश्चिन्द्राश्च स्युर्द्विसप्ततिः। द्वीपे संपूर्णेऽत्र चतुश्चत्वारिंशं शतं हि ते ॥१४॥ तथाहि-कालोदवाईरारभ्य, संख्यां शीतोष्णरोचिषाम् ॥ निश्चेतुमेतत्करणं, पूर्वाचायः ॥२८७॥ प्ररूपितम् ॥ १५॥ विवक्षितदीपवाडौं, ये स्युः शीतोष्णरोचिषः । त्रिनास्ते प्राक्तनैर्जम्बूद्वीपादिद्वीपवार्द्धिगैः १ शशिशशिनो रविरव्योश्चान्तरं लक्षं परस्परं चार्धलक्षं यदुक्तं तन्नासंगतं, पङ्कयोश्च लक्षान्तरितत्वान्नातपान्तरयोभिन्नमतत्वं । Jain Education na For Private & Personel Use Only M ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy