SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ स्तारयोस्तु, चन्द्रे मध्येन गच्छति । भवेत्प्रमर्दयोगोऽपि, ततो योगोऽनयोबिधा ॥ ६८॥ उदीच्यां दिशि योगस्तु, संभवेन्नानयोर्भयो । यदाभ्यां परतश्चारः, कदापीन्दोन वर्तते ॥६९॥ विभिन्नमण्डलस्थानां, पृथङ्मण्डलवर्तिनाम् । नक्षत्राणां चन्द्रमसा, यथा योगस्तथोच्यते ॥७॥ खखकालप्रमाणेनाष्टाविंशत्या किलोदुभिः। निजगत्या व्याप्यमानं, क्षेत्रं यावद्विभाव्यते ॥७१ ॥ तावन्मानमेकमर्द्धमण्डलं कल्प्यते धिया। द्वितीयोडुकदम्बेन, द्वितीयमर्द्धमण्डलम् ॥७२॥ अष्टानवतिशताढ्यं लक्षं संपूर्णमण्डलेषु स्युः। सर्वेष्वंशा एष च विज्ञेयो मण्डलच्छेदः ॥ ७३ ॥ (आर्या) ननुच-मण्डलेषु येषु यानि, चरन्त्युडूनि तेष्विदम् । चन्द्रा-8 दियोगयोग्यानां, भांशानां कल्पनोचिता ॥ ७४॥ सर्वेष्वपि मण्डलेषु, सोडुभागकल्पना । इयर्ति कथमौचित्यमिति चेच्छ्रयतामिह ॥७२॥ भानां चन्द्रादिभिर्योगो, नैवास्ति नियते दिने । न वा नियतवेलायां, दिनेऽपि नियते न सः॥७६ ॥ तेन तत्तन्मण्डलेषु, यथोदितलवात्मसु । तत्सनक्षत्रसंबन्धी, सीमाविष्कम्भ आहितः ॥७७॥ प्राप्तौ सत्यां मृगाङ्कायोगः स्यादुडुभिः सह । एवमर्कस्यापि योगो, भिन्नमण्डलवर्तिनः ॥७८॥ स्थापना ॥ एवं भसीमाविष्कम्भादिषु प्राप्तप्रयोजनः। प्रागुक्तो मण्डलच्छेद, इदानीमुपपाद्यते ॥७९॥ त्रिविधानीह ऋक्षाणि, समक्षेत्राणि कानिचित् । कियन्ति चार्द्धक्षेत्राणि, सार्द्धक्षेत्राणि कानिचित् ॥८॥क्षेत्रमुष्णत्विषा यावदहोरात्रेण गम्यते । तावत्क्षेत्रं यानि भानि, चरन्ति शशिना समम् ॥ ८१॥ समक्षेत्राणि तानि स्युर क्षेत्राणि तानि च । अर्द्ध यथोक्तक्षेत्रस्य, यान्ति यानीन्दुना सह ॥ ८२॥ यथोक्तं क्षेत्रमद्ध्यर्द्ध, प्रयान्ति Jain Educ HOWw.jainelibrary.org a For Private Personal use only tional
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy