SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे २६ ऊर्ध्वलोकसर्गे ॥३२४॥ खिले सुखम् । आसादयन्त्यस्तृप्यन्ति, क्लिष्टस्त्रीवेदवेदनाः ॥ २६ ॥ पश्चभिः कुलकं ॥ ते शुक्रपुद्गला भुज्य-मैथुनरीतिः मानदिव्यमृगीदृशाम् । चक्षुःश्रोत्रघ्राणजिह्वात्वगिन्द्रियतयाऽसकृत् ॥ २७ ॥ द्रुतं परिणमन्त्येते, रूपलावण्य उन्मादश्व वैभवम् । परभागं प्रापयन्ति, सौभाग्यं यौवनं तथा ॥ २८॥ तथा च प्रज्ञापना-"अस्थि णं भंते ! तेसिं | देवाणं सुक्कपुग्गला ?, हता, ते णं भंते ! तासिं अच्छराणं कीसत्ताए भुजो भुज्जो परिणमंति ? गो! सोईदियत्ताए जाव फासिंदियत्ताए इत्ताए कंतत्ताए मणुन्नत्ताए मणामत्ताए सुभत्ताए सोहग्गरूवजोवणगुणलावणत्ताए एयासिं भुज्जो भुजो परिणमंति" एवं केचित्सुरास्तीव्रमदनोन्मत्तचेतसः। वनायिकोपभोगेनातृप्साः कृप्तापराशयाः॥ २९ ॥ वर्यचातुर्यसौन्दर्यपुण्याः पण्याङ्गना इव । निजानुरक्ता अपरिगृहीता भुञ्जते सुरी: ॥३०॥ तथा बुन्मत्तता द्वेधा, देवानामपि वर्णिता । एका यक्षावेशभवा, मोहनीयोदयात् परा ॥३१॥ अल्पर्द्धिकं तत्र देवं, रुष्टो देवो महर्द्धिकः। दुष्टपुद्गल निक्षेपात्, कुर्यात् परवशं क्षणात्॥३२॥ ततश्च ग्रहिलात्माऽसौ, यथा तथा विचेष्टते । द्वितीया द्विविधा तत्र, मिथ्यात्वात्प्रथमा भवेत् ॥ ३३ ॥ अतत्त्वं मन्यते तत्त्वं, तत्त्वं चातत्त्वमेतया। चारित्रमोहनीयोत्था, परा तयाऽपि चेष्टते ॥ ३४ ॥ भूताविष्ट इवोत्कृष्टमन्मथादिव्यथादितः। २५ यक्षावेशोत्था सुमोचा, दुर्मोचा मोहनीयजा ॥ ३५ ॥ तथाहु:-"असुरकुमाराणं भंते ! कइविहे उम्माए ॥३२४॥ प०१, गो. दुविहे प०, एवं जहेव रतियाणं, णवरं देवे वा से महिड्डियतराए असुभे पुग्गले पक्खिवेजा, से णं तेसिं असुभाणं पुग्गलाणं पक्खिवणत्ताए जक्खाएसं उम्मायं पाउणिजा, मोहणिजस्स वा, सेसं तं चेव, २८ Jain Educatio n al For Private Personel Use Only HAPainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy