________________
ते व्यवहिताश्चतुर्भिरङ्गुलैर्भुवः ॥ १० ॥ वायूत्तरेशान दिक्षु, सेव्याः सामानिकैः सुरैः। अग्नियाम्यानैर्ऋतीषु, पर्षद्भिस्तिमृभिर्युताः ॥ ११ ॥ पुरोऽग्रमहिषीभिश्च, पृष्ठतोऽनीकनायकैः । सेव्याः समन्ताद्विविधायुधायैश्चा-1 त्मरक्षकैः ॥ १२॥ सुखरैर्दिव्यगन्धर्वैर्गीतासु पदपतिषु । दत्तोपयोगाः सत्तालमूर्छनाग्रामचारुषु ॥ १३ ॥ अप्सरोभिः प्रयुक्तेषु, नाट्येषु दत्तचक्षुषः। अज्ञातानेहसः सौख्यः, समयं गमयन्त्यमी ॥१४॥ एकादशभिः कुलकं । कामलीलाभिलाषेतु, विसृज्य देवपर्षदम् । सुधर्मायाः सभायाश्च, निर्गत्यान्तःपुरैः सह ॥ १५॥ गत्वोक्तरूपप्रासादोद्यानादिष्वास्पदेषु ते । मनोऽनुकूलाः सर्वाङ्गसुभगा दिव्यकामिनीः ॥१६॥ रम्यालङ्कारनेपथ्या, रूपयौवनशालिनी। कटाक्षविशिखैनमोक्तिभिर्द्विगुणितस्पृहाः ॥१७॥ भर्तचित्तानुसारेणानेकरू-18 पाणि कुर्वतीः। प्रतिरूपैः खयमपि, प्रेमतो बहुभिः कृतः॥ १८॥ हठात्प्रत्यङ्गमालिजय, वक्त्रमुन्नम्य चुम्बनैः ।। ससीत्कारं सुधाधारमधुराधरखण्डनः॥ १९॥ निःशङ्कमङ्कमारोप्य, निदेयं स्तनमर्दनः। मजन्तो मैथुनरसे, मनुष्यमिथुनादिवत् ॥२०॥ इत्थं सर्वाङ्गीणकायक्लेशोत्था स्पर्शनितिम् । आसादयन्तस्तृप्यन्ति, क्लिष्टपुंवेदवेदनाः॥२१॥ सप्तभिः कुलकं ॥ रतामृतास्वादलोला:, कदाचिन्मदनोन्मदाः। मुग्धावत्कम्पनीतिरुतैदू रापसपेणैः॥ २२॥ कदाचिच्चारुमध्यावल्लज्जाललितचेष्टितैः। कदाचित्प्रौढमहिला, इव वैयात्यवल्गितैः॥२३॥ कदाचिद्रोषतोषाः, परुषैः पुरुषायितः। प्रत्याश्लेषप्रतिवाप्रतिचुम्बनचल्गनैः ॥२४॥ पारापतादिशब्दैश्च, द्विगुणामुन्मुदिष्णुताम् । जनयन्त्यश्चिरं भर्तुर्देव्योऽपि सुरतोत्सवैः ॥२५॥ शुक्रस्य वैक्रियस्याङ्गे, संचाराद
Jan Education
For Private Personel Use Only
Parinelibrary.org