________________
लोकप्रकाशे २६ ऊर्ध्व
लोकसर्गे
॥३३४॥
Jain Education
स्थिताः ॥ ६९ ॥ धनुरादिप्रहरणग्रहणव्यग्रपाणयः । तूणीरखड्गफलककुन्तादिभिरलङ्कृताः ॥ ७० ॥ एकाग्र चेतसः स्वामिवदनन्यस्तदृष्टयः । श्रेणीभूताः शक्रसेवां, कुर्वते किङ्करा इव ॥ ७१ ॥ तथा सप्तास्य सैन्यानि, तत्र तादृक्प्रयोजनात् । नृत्यज्जा त्यो तुङ्गचङ्गतुरङ्गाकारधारिणाम् ॥ ७२ ॥ शूराणां युद्धसन्नद्धशस्त्रावरणशालिनाम् । निर्जराणां निकुरम्थं, हयसैन्यमिति स्मृतम् ॥ ७३ ॥ एवं गजानां कटकं, रथानामपि भास्वताम् । विविधायुधपूर्णानामश्वरूपमरुयुजाम् ॥ ७४ ॥ तथा वृषभदेवानां सैन्यमुच्छृङ्गिणां युधे । उद्भटानां पदातीनां, सैन्यमुग्रभुजोष्मणाम् ॥ ७५ ॥ एतानि पञ्च सैन्यानि गतदैन्यानि वज्रिणम् । सेवन्ते युद्धसज्जानि, नियोगेच्छूनि सन्निधौ ॥ ७६ ॥ शुद्धाङ्गनृत्य वैदग्ध्यशालिनां गुणमालिनाम् । नटानां देवदेवीनां षष्ठं सैन्यं भजत्यमुम् ॥ ७७ ॥ स्वरमाधुर्यवर्याणां, सैन्यमातोद्यभारिणाम् । गन्धर्वदेवदेवीनां सप्तमं सेवते हरिम् ॥ ७८ ॥ एतत्सैन्यद्वयं चातिचतुरं गीतताण्डवे । अविश्रमं प्रयुञ्जानमुपभोगाय वज्रिणः ॥ ७९ ॥ सप्तानामप्यथैतेषां सैन्यानां सप्त नायकाः । सदा सन्निहिताः शक्रं, विनयात् पर्युपासते ॥ ८० ॥ ते चैवं नामतो वायु १ रैरावणश्च २ माठरः ३ । स्याद्दमर्द्धि ४ हरिनैगमेषी ५ श्वेतश्च ६ तुम्बरुः ७ ॥ ८१ ॥ सप्तापि सेनापतयः स्युरेतैरेव नामभिः । तृतीयस्य पञ्चमस्य, सप्तमस्य सुरेशितुः ॥ ८२ ॥ अङ्गीकृत्य द्वादशेन्द्रानानतारणयोरपि । एतन्नामान एवामी, | स्थानाङ्गे कथिता जिनैः ॥ ८३ ॥ पादात्येशस्तत्र हरिनैगमेषीति विश्रुतः । शक्रदूतोऽतिचतुरो, नियुक्तः सर्वकर्मसु ॥ ८४ ॥ योऽसौ कार्यविशेषेण, देवराजानुशासनात् । कृत्वा मङ्क्षु त्वचछेडं, रोमरन्धैर्नखांकुरैः
,
tional
For Private & Personal Use Only
सामानिकादिवर्णनं
२०
२५
॥३३४॥
२८
ainelibrary.org