________________
शैश्च, युक्तमन्धिद्वयं गुरुः ॥५६॥ अष्टमे तु त्रिभिर्भागः, सहाब्धिद्वितयं लघुः। अश्चितं पञ्चभिर्भागैर्वारिधिद्वितयं गुरुः ॥ ५७ ॥ नवमेऽल्पीयसी पश्चभागाध्यमम्बुधिद्वयम् । पयोधिद्वितयं सप्तभागोपेतं गरीयसी ॥५८॥ जघन्या दशमे सप्तभागाढ्यं सागरद्वयम् । उत्कृष्टा सागरबन्द, भागनर्वभिरन्वितम् ॥ ५९॥ नवभागान्वितं वार्द्धिद्वयमेकादशे लघुः । उत्कृष्टा च वारिधीनां, संपूर्ण त्रितयं भवेत् ॥६०॥ स्थापना । प्राग्वलेश्या च कापोती, ह्यवधेर्गोचरो गुरुः। गव्यूतानां त्रयं साई, गव्यूतत्रितयं लघुः ॥६१॥ नारकच्यवनोत्पत्तिविरहोऽत्र जघन्यतः। समयं यावदुत्कर्षादिनानि सप्त कीर्तितः ॥ ६२॥ इति शर्कराप्रभापृथिवी।। __ अथ शैलाभिधा पृथ्वी, तृतीया परिकीत्यते । या वालुकानां बाहुल्यागोत्रेण वालुकाप्रभा॥ ६३ ॥ अस्यां। प्रथमवलये, विष्कम्भो योजनानि षट् । द्वौ त्रिभागौ योजनस्य, द्वितीये वलये पुनः॥१४॥ पश्चैव योजनानि स्थर्वलयेऽथ तृतीयके । योजनस्य द्वादशांशैरष्टभिः सह योजनम् ॥६५॥ त्रयोदशभिरित्येवं, सतृतीयांशयोजनः। अलोको वालुकापृथ्वीपर्यन्ततः प्ररूपितः॥६६॥ शेषं घनोदध्यादिखरूपं धर्मावत् ॥ अष्टाविंशत्या सहोजनानां समन्वितम् । लक्षं बाहल्यमादिष्टमस्या दृष्टजगत्रयैः॥ ६७ ॥ मुक्त्वा चैकैकं सहस्र, प्राग्वदस्यामपर्यधः। मध्य षइविंशतिसहस्राट्यकलक्षयोजनम् ॥ ६८॥ नव स्युः प्रस्तटास्तेषां प्रत्येकमिदमन्तरम् ।। सहस्राणि द्वादशैव, त्रिशती पञ्चसप्ततिः॥ ६९॥ प्रतिप्रतरमेकैको, मध्ये स्यान्नरकेन्द्रकाते च तप्त १ स्तापितश्च २, तपन ३ स्तापन स्तथा ॥ ७० ॥ निदाघश्च ५ प्रज्वलितः ६, पर उज्वलिताभिधः। तथा संज्वलिता
-202002020120728292072620200202020120203
Jain Educa
t ional
For Private & Personel Use Only
ww.jainelibrary.org