________________
कारः
॥१५९॥
भिख्यः ८, संप्रज्वलितसंज्ञकः ९ ॥ ७१ ॥ स्थापना । एभ्यश्च पङ्कयो दिक्षु, विदिशासु च निर्गताः । पञ्चविंश|तिरावासास्तत्र दिग्वर्त्तिपतिषु ॥ ७२ ॥ विदिशापङ्क्तिषु चतुर्विंशतिर्नरकालयाः । प्रथमप्रतरे सप्तनवत्याढ्यं शतं समे ॥ ७३ ॥ द्वितीयादिप्रस्तटे स्युः, श्रेण्य एकैकवर्जिताः । ततो द्वितीय एकोननवत्याढ्यं शतं समे सर्गः १४ ४ ॥ ७४ ॥ सैकाशीति तृतीये तचतुर्थे सतिसप्तति । पञ्चमे प्रतरे प्रोक्तं, पञ्चषष्टियुतं शतम् ॥ ७५ ॥ षष्ठे च प्रस्तदे सप्तपञ्चाशं संमतं शतं । शतमेकोनपञ्चाशद्युक्तमुक्तं च सप्तमे ॥ ७६ ॥ अष्टमे त्वेकचत्वारिंशतोपेतं शतं मतम् । त्रयस्त्रिंशं शतं चैकं, नवमे प्रसटे भवेत् ॥ ७७ ॥ एवं चतुर्दशशती, पञ्चाशीतिसमन्विता । वालुकायां पङ्किगताः, सर्वेऽपि नरकालयाः ॥ ७८ ॥ सहस्राण्यष्टनवतिस्तथा लक्षाश्चतुर्दश । शताः पञ्च पञ्चदशा|धिकाः पुष्पावकीर्णकाः ॥ ७९ ॥ एवं च वालुकापृथ्व्यां, नरकाः सर्वसंख्यया । लक्षाः पञ्चदश प्रोक्तास्तत्त्वज्ञा| नमहार्णवः ॥ ८० ॥ स्थापना । शेषं सर्व स्वरूपं धर्मावत् ॥ द्वाषष्टिः पाणयः सार्द्धाः, प्रथमप्रस्तदे तनुः सार्द्धसप्ताङ्गलाख्याश्च द्वितीये सप्ततिः कराः ॥ ८१ ॥ तृतीयेऽष्टसप्ततिस्ते, संयुक्ता अङ्गुलैस्त्रिभिः । तुर्ये सार्द्धाङ्गुल न्यूनाः, षडशीतिः कराः किल ॥ ८२ ॥ पञ्चमे च त्रिनवतिः, कराः साष्टादशाङ्गलाः । एकोत्तरशतं षष्ठेऽध्यर्द्धत्रयोदशाङ्गुलाः ॥ ८३ ॥ नवोत्तरं शतं हस्ताः, सप्तमे सनवाङ्गला । सार्द्धाङ्गुल चतुष्कायं शतं सप्तदशोत्तरम् ॥ ८४ ॥ कराणामष्टमे ज्ञेयं, नवमप्रस्तदे तथा । शतं सपादं संपूर्ण, द्विनं तूत्तरवैक्रियम् ॥ ८५ ॥ | स्थापना । प्रथमेऽन्धितयं लध्वी, स्थितिरुत्कर्षतोऽम्बुधेः । नवभागीकृतस्यांश चतुष्काट्यास्त्रयोऽर्णवाः ॥ ८६ ॥
लोकप्रकाशे नारकाधि
Jain Education!
national
For Private & Personal Use Only
घालुकाप्रभावरूपम्
२०
२५
॥१५९॥
२८
www.jainelibrary.org