SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ज्योतिष्कचारेण शु भाशुभादि ॥३०८॥ लोकप्रकाशेकहेतवः प्रायोऽशुभानां च ततोऽन्यथा ॥ १९८॥ ततो येषां यदा जन्मनक्षत्रादिविरोधभाक् । चारश्चन्द्रार्य २५ सर्गेमादीनां, ज्योति शास्त्रोदितो भवेत् ॥१९९॥ प्रायस्तेषां तदा कर्माण्यशुभानि तथाविधाम् । लब्ध्वा विपाकज्योतिका सामग्री, विपच्यन्ते तथा तथा ॥ २०॥ विपाकानि च तान्येवं, दुःखं दधुर्महीस्पृशाम् । आधिव्याधिद्रव्यहा निकलहोत्पादनादिभिः॥२०१॥ यदा तु येषां जन्माउनुकूलो भवेद्यम् । ग्रहचारस्तदा तेषां, शुभं कर्म विपच्यते ॥२०२॥ तथा विपक्कं तद्दत्तेऽङ्गिनां घनाङ्गनादिजम् । आरोग्यतुष्टिपुष्टीष्टसमागमादिजं सुखम् ॥२०३॥ एवं कार्यादिलग्नेऽपि, तत्तद्भावगता ग्रहाः । सुखदुःखपरीपाके, प्राणिनां यान्ति हेतुताम् ॥ २०४॥तथाऽऽह भगवान् जीवाभिगम:-"रयणियरदिणयराणं नक्खत्ताणं महग्गहाणं च । चारविसेसेण भवे सुहदुक्खविही मणुस्साणं ॥१” अत एव महीयांसो, विवेकोज्वलचेतसः। प्रयोजनं स्वल्पमपि, रचयन्ति शुभक्षणे ॥ २०५॥ ज्योतिःशास्त्रानुसारेण, कार्य प्रवाजनादिकम् । शुभे मुहर्त कुर्वन्ति, तत एवर्षयोऽपि हि ॥२०६॥ इत्थमेवावर्त्तताऽऽज्ञा, स्वामिनामहंतामपि । अधिकृत्य शुभं कृत्यं, पाठप्रव्राजनादिकम् ॥ २०७॥ सुक्षेत्रे शुभतिथ्यादौ, पूर्वोत्तरादिसम्मुखम् । प्रव्राजनव्रतारोपादिकं कार्य विचक्षणैः॥२०८॥ तथोक्तं पञ्चवस्तुके–“एस जिणाणं आणा खेत्ताईयाउ कम्मुणो भणिआ। उदयाइकारणं जं तम्हा सवत्थ जइयत्वं ॥१॥” अहंदाद्याः सातिशयज्ञाना ये तु महाशयाः।तेतु ज्ञानबले नैव,ज्ञात्वा कार्यगतायतिम् ॥२०९॥ अविघ्नां वा सविघ्नां वा, प्रवर्त्तन्ते यथा शुभम् । नापेक्षन्तेऽन्यजनवन्मुहर्तादिनिरीक्षणम् ॥२१०॥ तद्विचिन्त्यापरेषांतु, तथा नौचित्यमञ्चति । मत्तेभस्पर्द्धयाऽवीना ॥३०८॥ Join Educat onal For Private & Personal Use Only Mainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy