SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ क्रोशद्वयाधिकः ॥ ७॥ त्रिंशत्पञ्चनवत्यंशाः, षड्विंशा शतयोजनी । भूनिम्नताऽस्मिन् पर्यन्ते, द्विगुणा च शिखादिशि ॥ ८॥ एवं च-मूलादुच्चो द्वीपदिशि, चतुर्दशं शतद्वयम् । क्रोशद्वयाधिकं पञ्चनवत्यंशाश्च सप्ततिः॥९॥ चतुःशती योजनानामेकोनत्रिंशताधिका । पश्चचत्वारिंशदंशा, द्वौ कोशौ च शिखादिशि ॥१०॥ वनाढ्यया पद्मवेद्या, द्वीपोऽयं शोभतेऽभितः। नीलरत्नालियुग्मुक्तामण्डलेनेव कुण्डलम् ॥११॥ । द्वीपस्य मध्यभागेऽस्य, रत्नस्तम्भशताञ्चितम् । भौमेयमस्ति भवन, क्रीडावासाभिधं शुभम् ॥ १२॥18 द्वाषष्टिं योजनान्येतद्, द्वौ कोशौ च समुच्छ्रितम् । योजनान्येकत्रिंशतं, क्रोशाधिकानि विस्तृतम् ॥१३॥ एतस्यावसथस्यान्तर्भूमिभागे मनोरमे । मध्यदेशे महत्येका, शोभते मणिपीठिका ॥१४॥ योजनायामविकम्भा, योजनाई च मेदुरा । उपर्यस्याः शयनीयं, भोग्यं सुस्थितनाकिनः॥१५॥ सुस्थितः सुस्थिता-1 भिख्यो, लवणोदधिनायकः । चतुःसामानिकसुरसहस्राराधितक्रमः॥१६॥ परिवारयुजां चारुरुचां चतमृणां सदा । पहाभिषिक्तदेवीनां, तिसृणामपि पर्षदाम् ॥ १७॥ सप्तानां सैन्यसेनान्यामात्मरक्षकनाकिनाम् । षोडशानां सहस्राणामन्येषामपि भूयसाम् ॥१८॥ सुस्थिताख्यराजधानीवास्तव्यानां सुधाभुजाम् । भुते खाम्यं तत्र भूरिसुराराधितशासनः॥ १९॥ चतुर्भिः कलापकं ॥ रत्नदीपादिपतयो, लवणाम्भोधिवासिनः। देव्यो देवाश्च ते सर्वेऽप्यस्यैव वशवर्तिनः ॥ २०॥ राजधानी सुस्थितस्य, लवणाधिपतेः किल । प्रतीच्यां गौतमद्वीपादसङ्ख्यद्वीपवारिधीन् ॥ २१॥ अतीत्य तिर्यगन्यस्मिंल्लवणाम्भोनिधी भवेत् । योजनानां सहस्रा LO90 Jain Education a l For Private & Personal use only R elibrary.org TO.
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy