SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १७ सर्गे | महावि० ॥२०१॥ ॥७॥ मध्ये विशेषाभ्यधिका, सप्तत्रिंशा शतद्वयी । सातिरेकाष्टपञ्चाशद्युक्तं शतमथोपरि ॥७१॥ वसु वसुः इदा: न्धरावधूक्रीडाखर्णसारिसमाः स्थिताः । दक्षिणोत्तरपतयैते, वेदिकावनमण्डिताः॥७२॥ काश्चनप्रभपाथोजा जम्बूश्च दल कृतजलाश्रयाः। काञ्चनाख्यास्ततो यद्वा, काञ्चनाख्यैः सुरैः श्रिताः॥७३॥ सर्वेऽप्येकैकप्रासादावतंसा-181 श्रितमौलयः । प्रासादास्ते च यमकप्रासादसदृशा मताः ॥ ७४ ॥ सपरिच्छदमेकैकं, तत्र सिंहासनं स्फुरत् । ऐश्वर्य भुञ्जते तेषु, निर्जराः काञ्चनाभिधाः ॥७५ ॥ ऋद्धिश्चैषां विजयवदायुः पल्योपमं स्मृतम् । मेरोरुदग राजधान्यो, जम्बूद्वीपेऽपरत्र च ॥ ७६ ॥ __अथोत्तरकुरुक्षेत्रस्थिता जम्बूर्निरूप्यते । सुदर्शनाख्या यन्नाम्ना, जम्बूद्वीपोऽयमुच्यते ॥ ७७ ॥ उत्तराः। कुरवो द्वेधा, विभक्ताः शीतया किल । पूर्वापरार्द्धभावेन, सीमन्तेनालका इव ॥ ७८ ॥ तत्र च-दक्षिणस्यां नीलगिरेरुदीच्यां मन्दराचलात् । पश्चिमायां माल्यवतः, शीतायाः प्राक्तने तटे ॥ ७९ ॥ उदकुरुपाक्तनार्द्धमध्यभागे निरूपितम् । जाम्बूनदमयं जम्बपीठं नम्रसुरासुरैः॥ ८०॥ युग्मम् ॥ शतानि पश्च विष्कम्भायामौ | परिधिरस्य च । एकाशीत्यधिकं सार्द्धसहस्रं किश्चनाधिकम् ॥ ८१॥ पीठस्यास्य मध्यभागे, बाहल्यं परिकी- २५ तितम् । योजनानि द्वादशान्त्यभागेषु क्रोशयोदयम् ॥ ८२॥ तदेकया पद्मवरवेदिकया वनेन च । समावृतं ॥२०॥ तन्मानादि, जगतीवेदिकादिवत् ॥ ८३ ॥ दिक्षु पूर्वाद्यासु तस्य, जम्बूपीठस्य तीर्थपैः। एकैकं द्वारमुक्तं त्रिसो-४ |पानप्रतिरूपकम् ॥ ८४॥ तदेकक्रोशविस्तीर्ण, क्रोशद्वयसमुच्छ्रितम् । वज्ररत्नमयभूमिमूलभागैर्मनोहरम् ॥८॥ nal Jain Educatio HO. For Private Personal use only w.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy