SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ भूमेरुद्ध प्रतिष्ठानभूतैश्च रिष्ठरत्नजः । प्रदेशैः शोभितं वयंवैडूर्यस्तम्भवन्धुरम् ॥ ८६ ॥ सुवर्णरूप्यफलकैबैंडूर्यसन्धिबन्धुरैः। रत्नालम्बनबाहाभी, रत्नालम्बनकैयुतम् ॥८७॥ आदितश्चतुर्भिःकलापकम् ॥द्वारेषु तेषु सर्वेषु, प्रत्येकं तोरणं भवेत् । रत्नस्तम्भसन्निविष्टं, वृषभाश्वादिचित्रयुक् ॥ ८८ ॥ तोरणानामुपर्येषामुत्तरङ्गेषु सन्ति । वै । अष्टावष्टौ मङ्गलानि, तथा तत्तोरणोपरि ॥ ८९॥ दण्डा वज्रमयाः पञ्चवर्णाश्च चामरध्वजाः। पताकाति पताकाश्च, छत्रातिच्छत्रकाणि च ॥९०॥ भूयांसि घण्टायुग्मानि, भूयांस उत्पलोच्चयाः। भूयांसः पद्मकुमुद-18 । निकराः सन्ति रत्नजाः॥९१ ॥ मध्यभागेऽस्य पीठस्य, स्याच्चतुर्योजनोन्नता। योजनान्यष्ट विस्तीर्णायतका मणिपीठिका ॥ ९२॥ उपर्यस्याः पीठिकाया, जम्बूवृक्षोऽस्ति वेष्टितः । वेदिकाभिर्द्वादशभिः, प्राकाराकारचारुभिः ॥ ९३ ॥ अथास्य जम्बूवृक्षस्य, मूलं वज्रमयं मतम् । मूलादुपरि यः कन्दो, भूमध्यस्थः स रिष्टजः ॥ ९४ ॥ स्कन्धः कन्दादुत्थितो यः, स तु वैडूर्यरत्नजः । सुवर्णमय्यस्तच्छाखाः, प्रशाखा जातरूपजाः ॥ ९५ ॥ शाखानां दिप्रसूतानां, मध्ये स्कन्धात्समुच्छ्रिता । योर्द्धशाखा विडिमाख्या, सोक्ता रजतनिर्मिता ॥ ९३॥ पत्राणि तस्य वैडूर्यमयानि जगदुर्जिनाः। तपनीयवृन्तवन्ति, गुच्छा जाम्बूनदोद्भवाः ॥ ९७ ॥ रजतोत्थास्तत्प्रवालाकुराः पुष्पफलावली । नानारत्नमयी जम्बूतरुरीदृग् श्रुतः श्रुते ॥ ९८ ॥ शाखाप्रभवपर्यन्तः, स्कन्धः ।। कन्दाद्य ऊर्द्धगः । द्वे योजने स उत्तुङ्गो, विस्तीर्णः क्रोशयोर्द्वयम् ॥९९॥ या दिक्प्रसृतशाखान्तर्जाता शाखो ecekceseneeroeseseseleseseser orae00202888292020 Jain Education III For Private Personal Use Only
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy