SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Jain Education संस्थानाजादिमत्तया । तुल्याख्यव्यन्तरावासाद्यद्वोत्तरकुरुहृदः ॥ ५५ ॥ चन्द्राभशतपत्रादिमत्त्वाच्चन्द्राभिधो हृदः । व्यन्तरेन्द्रचन्द्रदेवखामित्वाद्वा तृतीयकः ।। ५६ ।। ऐरावताकारहारिपद्मादिमत्तयाऽथवा । व्यन्तरैरावताव्यत्वात्तुर्यश्चैरावतो हृदः ॥ ५७ ॥ माल्यवत्पर्वत [काराम्बुजादिमत्तयाऽथवा । माल्यवद्व्यन्तरावासात्, | पञ्चमो माल्यवान् हृदः ॥ ५८ ॥ पद्महदसमाकाराः सर्वे सहोदरा इव । तथैव पद्मवलयैः, षड्जातीयैरलङ्कृताः ॥ ५९ ॥ विशेषस्तु पद्महृदः, परिक्षिप्तः समन्ततः । एकेन वनखण्डेन, पद्मवेदिकयैकया ॥ ६० ॥ विभक्ताभ्यां प्रविश्यान्तर्विनिर्यान्त्या च शीतया । अमी पद्मवेदिकाभ्यां वनाभ्यां च परिष्कृताः ॥ ६१ ॥ याम्योत्तरायताश्चामी, पूर्वपश्चिमविस्तृताः । सहस्रयोजनायामाः, शतानि पञ्च विस्तृताः ॥ ६२ ॥ तथाहुः - "सीयासी ओयाणं बहुमज्झे हुंति पंच हरया उ । उत्तरहदाहिणदीहा पुवावरवित्थडा इणमो ॥ ६३ ॥” पद्महदादयो ये तु, परे वर्षधरहदाः । ते स्युः पूर्वापरायामा, दक्षिणोत्तरविस्तृताः ॥ ६४ ॥ हृदाधिदेवतानां च पञ्चानाममृताशि नाम् । राजधान्योऽन्यत्र जम्बूद्वीपे मेरोरुदगदिशि ॥ ६५ ॥ एकैकस्य हृदस्यास्य, पूर्वपश्चिमयोर्दिशोः । योजनानि दश दश, मुक्त्वा तटभुवि स्थिताः ॥ ६६ ॥ शैलाः काञ्चननामानो, मूले लग्नाः परस्परम्। एकैकतो दश दश, क्षेत्रेऽस्मिन्निखिलाः शतम् ॥ ६७ ॥ सर्वेऽपि योजनशतोतुङ्गा रम्या हिरण्मयाः । विष्कम्भायामतो मूले, योजनानां शतं मताः ॥ ६८ ॥ मध्ये पञ्चसप्ततिं च, योजनानि प्रकीर्त्तिताः । पञ्चाशतं योजनानि, मस्तके | विस्तृतायताः ॥ ६९ ॥ शतत्रयं पोटशाख्यं किञ्चिद्विशेषतोऽधिकम् । योजनानि परिक्षेपस्तेषां मूले प्रकीर्त्तितः For Private & Personal Use Only १० १४ jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy