________________
लोकप्रकाशे १७ सर्गे
महावि०
॥२००॥
Jain Education
योजनानां शतान्यष्टौ चतुस्त्रिंशतमेव च ॥ ३९ ॥ चतुरः साप्तिकान् भागानतिक्रम्य स्थिताविह । यमकाख्यौ गिरी शीतापूर्वपश्चिमकूलयोः ॥ ४० ॥ मिथस्तुल्यखरूपौ तौ यमलभ्रातराविव । तदेतौ यमकाभिख्यौ, कथितो जिननायकैः ॥ ४१ ॥ अथवा यमकानामशकुन्याकृतिशालिनौ । ततस्तथोदितौ स्वर्णमयौ गोपुच्छसंस्थितौ ॥ ४२ ॥ व्यासायामपरिक्षेपतुङ्गत्वोद्विद्वतादिभिः । हरिस्सहोपमौ पद्मवेदिकावनमण्डितौ ॥ ४३ ॥ तयोः पर्वतयोमोलो, भूमिभागोऽतिबन्धुरः । प्रत्येकं तत्र चैकैकः स्यात्प्रासादावतंसकः ॥ ४४ ॥ द्वाषष्टिं योजनान्यर्द्धाधिकानि स समुच्छ्रितः । योजनान्येकत्रिंशतं, क्रोशं च विस्तृतायतः ॥ ४५ ॥ तन्मध्ये सपरीवारमस्ति सिंहासनं महत् । यमकाख्यामरार्ह तच्छेषं विजयदेववत् ॥ ४६ ॥ मेरोरुत्तरतो जम्बूद्वीपेऽन्यत्र निरूपिते । राजधान्यौ यमकयोर्निःशेषं विजयोपमे ॥ ४७ ॥ यदुक्तमन्तरं नीलवतोर्यमक भूभृतोः । यमकाख्याद्यहदयोस्तावदेवान्तरं भवेत् ॥ ४८ ॥ परस्परं हृदानां च तावदेवोक्तमन्तरम् । अन्त्यहदात्तावतैव, क्षेत्रपर्यन्तभूरपि ॥ ४९ ॥ एवं च-- यमकहददीर्घत्वैः, सप्तभिश्च तथान्तरैः । यथोक्तमुत्तरकुरुण्यासमानं प्रजायते ॥ ५० ॥ तदुक्तं -- "जावइयंमि पमाणमि होंति जमगाओ नीलवंतो उ । तावइयमंतरं खलु जमगदहाणं दहाणं च ॥ ५१ ॥ अथाभ्यां यमकाद्रिभ्यां दक्षिणस्यां समान्तराः । शीतायाः सरितो मध्ये, हदाः पञ्च यथाक्रमम् ॥ ५२ ॥ प्रथमो नीलवन्नामा, नीलवगिरिसन्निभैः । शोभितः शतपत्राद्यैस्तत्तथा प्रथिताभिधः ॥ ५३ ॥ यद्वा नागकुमारेन्द्रो, नीलवान्नाम निर्जरः । पालयत्यस्य साम्राज्यमित्येवं प्रथिताभिधः ॥ ५४ ॥ द्वितीयस्तूत्तरकुरु
For Private & Personal Use Only
Besta
युग्मिनां यमकयोः
स्वरूपं
२०
२५
॥ २०० ॥
२८
ainelibrary.org