________________
Jain Education Inte
हीनः, कुरुजीवामितिर्भवेत् ॥ २४ ॥ योजनानां सहस्राणि षष्टिः किश्च चतुःशती । अष्टादशाधिका शेषा, कला द्वादश तद्धनुः ॥ २५ ॥ तचैवं - आयाममानयोर्योगे उभयोर्गजदन्तयोः । भवेत्कुरुधनुः पृष्ठमानं मेरुसमीपतः ॥ २६ ॥ अत्यन्तं रमणीयाऽत्र, क्षितिरीतिविवर्जिता । कल्पद्रुमा दशविधाः पूरयन्ति जनेप्सितम् ॥ २७ ॥ सदा युगलधर्माणो, जना ललितमूर्त्तयः । गव्यूतत्रयमुत्तुङ्गाः, कलाकौशलशालिनः ॥ २८ ॥ दधानाश्रायुरुत्कर्षात्पूर्ण पल्योपमत्रयम् । पल्यासयेय भागोनं, पल्यत्रयं जघन्यतः ॥ २९ ॥ षट्पञ्चाशत्संयुते द्वे, शते पृष्ठकरण्डकान् । धारयन्तः क्रोधमानमायालो भाल्पताजुषः ॥ ३० ॥ ते षोढा स्युः पद्मगन्धा १, मृगगन्धा २ तथा समाः ३ । सहाच ४ तेजस्तलिनः ५, शनैश्चारिण ६ इत्यपि ॥ ३१ ॥ चतुर्भिः कलापकं ॥ सकृ | दष्टमभक्तान्ते, तुवरीकणमात्रया । पृथ्वीकल्पद्रुमफलभोजिनो मनुजाश्च ते ॥ ३२ ॥ एकोनपञ्चाशद्यस्त्रविहितापत्यपालना: । कासजृम्भादिभिस्त्यक्तप्राणा यान्ति त्रिविष्टपम् ॥ ३३ ॥ युग्मम् । अनंतगुणमाधुर्यो, हरिवर्षाद्यपेक्षया । पृथ्वीपुष्पफलादीनामाखादस्तत्र वर्णितः ॥ ३४ ॥ तादृशा एवं तिर्यञ्श्वस्तत्र हिंसादिवर्जिताः । पालयित्वा युग्मधर्म, गच्छन्ति नियमाद्दिवम् ॥ ३५ ॥ आहारयत्यमी षष्ठान्तरमित्थं यथागमम् । अन्ययुग्मतिरश्चामप्याहारेऽन्तरमूह्यताम् || ३६ || पञ्चेन्द्रियतिरश्चां यद्वल्भने परमान्तरम् । भाषितं षष्ठरूपं तदेषामेव व्यपेक्षया ॥ ३७ ॥ तथोक्तं- 'पश्चिदितिरिनराणं साहाविय छट्टअट्टमओ' इत्यादि । कालः सदाऽत्र सुषमसुषमाख्यः प्रवर्त्तते । वृद्धः साधुरिव क्षेत्रपरावृत्तिपराङ्मुखः ||३८|| क्षेत्रेऽस्मिंश्च नीलवतो, गिरेर्दक्षिणतः किल ।
For Private & Personal Use Only
१४
ainelibrary.org