________________
लोकप्रकाशे शरामा च रामरक्षिता । वसुश्च वसुगुप्ता च, वसुमित्रा वसुन्धरा ॥१॥ सांप्रतीनानामासां प्राग्भवस्त्वेवं- मिथ्याह२६ ऊर्ध्व- पूर्व कासीनिवासिन्यौ, द्वे दे राजगृहालये । द्वे श्रावस्तिनिवासिन्यौ, द्वे कौशाम्ब्यां कृतस्थिती ॥२॥ ग्धर्मफलं लोकसर्गे रामाख्यपितृका वृद्धकन्या धर्माख्यमातृकाः । श्रीपाचपुष्पचूलान्तवासिन्योऽष्टापि सुव्रताः॥३॥ अन्ते ईशानदेव्यः
च पक्षं संलिख्य, कृष्णावतंसकादिषु । समुत्पन्ना विमानेषु, नवपल्योपमायुषः॥४॥ त्रिभिर्विशेषकं ॥ ॥३४२॥
षट्पञ्चाशत इत्येवमिन्द्राणां सर्वसंख्यया । इन्द्राण्यो द्वे शते सप्सत्यधिके सन्ति ताः समाः ॥ ५ ॥ पुष्पचूलार्यिकाशिष्याः, श्रीपाश्चार्पितसंयमाः। कृतार्द्धमासानशना, दिव्यां श्रियमशिश्रियन् ॥ ६॥ इत्यर्थतो ज्ञात द्वितीयश्रुतः । अष्टाप्यग्रमहिष्योऽस्य, सौधर्मेन्द्राङ्गना इव । वसुनेत्रसहस्राढ्यं, लक्षं स्युः सपरिच्छदाः॥ ॥ ७॥ सौधर्मेन्द्रवदेषोऽपि, स्थानं चक्राकृति स्फुरत् । विकुळ भोगानेताभिः, सह भुले यथासुखम् ॥८॥ सैन्यानि पूर्ववत्सप्त, सप्तास्य सैन्यनायकाः। महावायुः१ पुष्पदन्तो २, महामाठर ३ एव च ॥९॥ महादाम|र्द्धिनामा ४ च, तथा लघुपराक्रमः ५। महाश्वेतो ६ नारदश्च ७, नामतस्ते यथाक्रमम् ॥१०॥ तुर्यस्येन्द्रस्य | षष्ठस्याष्टमस्य दशमस्य च । द्वादशस्यापि सेनान्यः, स्युरेतैरेव नामभिः॥११॥ पादात्याधिपतिर्योऽस्य, नाना लघुपराक्रमः। स पूर्वोक्तहरिनगमैषिजैत्रपराक्रमः॥१२॥ अनेन नन्दिघोषाया, घण्टायास्ताडने कृते । युग- ॥३४२॥ पन्मुखरायन्ते, घण्टाः सर्वविमानगाः॥ १३ ॥ अस्य यानविमानं च, प्रज्ञप्तं पुष्पकाभिधम् । पुष्पकाख्यः सुरश्वास्य, नियुक्तस्तद्विकुर्वणे ॥ १४॥ तथोक्तं स्थानाङ्गेऽष्टमे स्थानके-"एतेसु णं अट्ठसु कप्पेसु अट्ठ इंदा प०,
Basnesseeneaos
Jan Education
a
l
For Private Personel Use Only
All