________________
तं० सके जाव सहस्सारे, एतेसि णं अढण्हमिंदाणं अह परियाणिया विमाणा प०, तं०-पालए १ पुष्फए २
सोमणसे ३ सिरिवच्छे ४ णंदियावत्ते ५ कामकमे ६ पीतीमणे ७ विमले ८" इति । दाक्षिणात्येन निर्याणमार्गेराणावतरत्यधः । अयं नन्दीश्वरदीपैशान्यां रतिकराचले ॥१५॥ प्रागुक्तवज्राभ्यधिकशक्तिवैभवशोभनम् ।।
शूलमस्य करे साक्षाच्छूलं प्रतीपचेतसाम् ॥ १६॥ ऐरावणाधिकस्फातिपोऽस्य वाहनं सुरः। स च प्रभौ जिग|मिषौ, वृषीभूयोपतिष्ठते ॥ १७॥ तमस्कायाभिधा देवाः, सन्त्यस्य वशवर्तिनः। द्विविधं हि तमः स्वाभा-| |विकं दिव्यानुभावजम् ॥१८॥ तत्रेशानखर्गपतिश्चिकीर्षुस्तमसा भरम् । पार्षदादिक्रमात्माग्वद्, ज्ञापयत्याभियोगिकान् ॥१९॥ तमस्कायिकदेवांस्तेऽप्यादिशन्त्याभियोगिकाः । तमस्कायं ततश्चाविष्कुर्वन्त्येतेऽधिपाज्ञया ॥ २०॥ चतुर्विधाः परेऽप्येवं, विकुर्वन्ति सुरास्तमः। क्रीडारतिद्विषन्मोहगोप्यगुप्त्यादिहेतुभिः॥ २१ ॥ विकुर्वणाशक्तिरपि, स्यादस्य वज्रपाणिवत् । सर्वत्र सातिरेकत्वं, किंतु भाव्यं विवेकिभिः॥२२॥ चत्वारोऽस्य लोकपालास्तत्रेशानावतंसकात् । असंख्येयसहस्राणां, योजनानामतिक्रमे ॥ २३ ॥ प्राच्यां विमानं सुमनोऽभिधानं सोमदिकपतेः। विमानं सर्वतोभद्रं. याम्यां यमहरित्पतेः॥ २४ ॥ अपरस्यां च वरुणविमानं वल्गुनामकम् । विमानं वैश्रमणस्योत्तरस्यां स्यात्सुवल्गुकम् ॥ २५॥ सौधर्मेशानवचैवं, स्वर्गेषु निखिलेष्वपि । खेन्द्रा-18 वतंसकाल्लोकपालावासाश्चतुर्दिशम् ॥ २६॥ उक्तंच-"कप्पस्स अंतपयरे नियकप्पवडिंसया विमाणाओ। इंदनिवासा तेसिं चउद्दिसिं लोगपालाणं ॥२७॥” अग्रेतनानामप्योजयुजामेवं विडोजसाम् । तृतीयतुर्य
लो. प्र. ५८
Join Educ
a
tional
For Private
Personal Use Only
HOMw.jainelibrary.org