________________
लोकप्रकाशे १३ सर्गे
॥१४८॥
द्वपः सुखम ॥६६॥ चत्वारोऽस्य लोकपालाश्चतुर्दिगधिकारिणः। सोमो यमश्च वरुणस्तों वैश्रमणाभिधः। बलीन्द्रः ॥ ६७ ॥ एषां चतस्रः प्रत्येकं, दयिता नामतस्तु ताः। मीनका च सुभद्रा च, विद्यदाख्या तथाऽशनिः॥१८॥ खस्वनामराजधान्यां, सिंहासने खनामनि । उपविष्टाः सुखं दिव्यं, मुदा तेऽप्युपभुञ्जते ॥ ६९॥ महादुमो १० महासौदासाह्वयः २ परिकीर्तितः। मालङ्कारोऽपि ३ च महालोहिताक्षाभिधः ४ सुरः ॥७॥ किंपुरुषो ५ महारिष्ट ६ स्तथा गीतयशा इति । बलिनान्नोऽसुरपतेः, क्रमात्सप्तेति सैन्यपाः ॥ ७१ ॥ पत्तीशस्याद्यकच्छायां, षष्टिदेवसहस्रकाः। कच्छाः षडन्याश्च ततः, स्युरस्य द्विगुणाःक्रमात् ॥७२॥ एवं सामानिकैस्त्रायस्त्रिंशकैलॊकपालकैः। सेव्योऽयमहिषीभिश्च, सप्तभिः सैन्यसैन्यपैः ॥७३॥ षष्टया सहस्रैः प्रत्याशं, सेव्यमानोऽङ्गरक्षकैः । चत्वारिंशत्सहस्राठ्यलक्षद्वयमितैः समः ॥७४॥ श्यामवर्णों रक्तवासाचूडामण्यङ्कमौलिभृत् । सुरूपः सातिरेकैकसागरोपमजीवितः॥ ७९ ॥ भवनावासलक्षाणां, त्रिंशतोऽनुभवत्यसौ। असुरीणां चासुराणामुदीच्यानामधीशताम् ॥ ७६॥ चतुर्भिः कलापकं॥ परिवारयुतस्यास्य, शक्तिर्विकुर्वणाश्रिता । चमरेन्द्रस्येव किंत, सर्वत्र सातिरेकता ॥ ७७॥ इत्येवमस्मिन्नसुरनिकाये प्रभवो दश। चमरेन्द्रो बलीन्द्रश्च, लोकपा-II लास्तथाऽष्टच॥७८॥लक्षेष्वेवं चतुःषष्टौ, भवनेष्वपरेऽपि हि । उत्पद्यन्तेऽसुरवराः, खखपुण्यानुसारतः॥७९॥ ॥१४८॥ उत्पत्तिकाले शय्यायां, भूषणाम्बरवर्जिताः । ततश्चालङ्कृतास्तेन, वपुषा नूतनेन वा ॥ ८०॥ सर्वेऽप्यमी श्यामवर्णा, बिम्बोष्ठाः कृष्णमूढजाः। शुभ्रदन्ता वामकर्णावसक्तदीप्रकुण्डलाः॥ ८१॥ दन्ताः केशाश्चामीषां वै- २८
89
२५
For Private Personal use only
djainelibrary.org
in Education