SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ॥ ६१॥ एवं च पुष्कराऽस्मिन् , समुदितेन्दुभावताम् । शतानि द्वादश चतुःषष्टिश्च सर्वसंख्यया ॥२॥ तत्तत्पस्थिपरिधी, खखभान्विन्दुभाजिते । लब्धमन्तरमर्केन्दोन्निमिन्द्वोस्तथाऽर्कयोः॥६३॥ यथाऽऽद्यपङ्किसंबन्धिपूर्वोक्तपरिधी किल । चतुश्चत्वारिंशशताऽदभक्ते भवेदिदम् ॥ ६४ ॥ लक्षमेकं सहस्रं च, स्फुटं सप्तदशोत्तरम् । चतुश्चत्वारिंशशतभक्तस्य योजनस्य च ॥ ६५ ॥ एकोनत्रिंशदंशाचा-(१०१०१७ १४४ ) कन्दोरेतन्मिथोऽन्तरम् । अस्मिंश्च द्विगुणेऽन्योऽन्यं, भान्वोरिन्दोश्च तद्भवेत् (२०२०३४ ३) ॥६६॥ द्वैगुण्यायात्र भागानां, द्वाभ्यां खल्वपवर्त्यते । छेदकात् छेदके तष्टे, ह्यंशराशिर्भवेन्महान् ॥ ६७ ॥ मतेऽस्मिंश्च % प्रतिद्वीप, वान्दुतिग्मरोचिषाम् । संख्याभिधायि करणं, न प्रोक्तं विस्तृतेर्भिया ॥ ६८॥ तदर्थभिस्तु करणविभावना विभाव्यताम् । पूर्वसंग्रहणीटीका, कृता वा मलयर्षिभिः॥ ६९॥ एतन्मतसंग्राहिके च गाथे इमे"चोयालसयं पढमिलुयाएँ पंतीइ चंदसूराणं । तेण परं पंतीओ चउउत्तरियाऍ वुड्डीए ॥७०॥ बावत्तरि चंदाणं यावत्तरि सूरियाण पंतीओ। पढमाए अंतरं पुण चंदा चंदस्स लक्खदुगं ॥७१॥” अत्र 'लक्खदुर्गति लक्षद्विकं | विंशत्या शतैश्चतुस्त्रिंशैर्योजनस्य द्विसप्ततितमैरेकोनत्रिंशद्भागैरधिकं बोद्धव्यं । श्रेणिः परिरयाख्यैव, मतयोरेतयोद्धयोः। न तु सूचीश्रेणिरत्र, वेत्ति तत्त्वं तु केवली ॥७२॥ योगशास्त्रचतुर्थप्रकाशवृत्तावप्युक्तं-"मानुषोत्तरात्परतः पञ्चाशता योजनसहरीः परस्परमन्तरिताश्चन्द्रान्तरिताः सूर्याः सूर्यान्तरिताश्चन्द्रा मनुष्यक्षेत्रीयचन्द्रसूर्यप्रमाणाद् यथोत्तरं क्षेत्रपरिधवृद्ध्या संख्येया वर्द्धमानाः शुभलेश्या ग्रहनक्षत्रतारापरिवारा घंटाकारा Jhin Educ a tional For Private Personel Use Only W w.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy