________________
कगन्धश्व
२०
लोकप्रकाशे तिर्यचो, नरक्षेत्रे स्युरल्पकाः । तदा पूतिपुद्गलानामल्पत्वादूर्ध्वगामिनाम् ॥ ७४ ॥ चतुःशती योजनानांवाना २६ ऊर्ध्व- यावत्तरपरापरैः । व्रजद्भिरूध्वं भाव्यन्ते, प्रोक्तयुक्त्यैव पुद्गलाः॥७२॥ एवं परं योजनेभ्यो, नवभ्यो गन्ध-15 लोकसर्गे पुद्गलाः। कथं स्युर्घाणविषया, नैषा शङ्काऽपि संभवेत् ॥ ७६ ॥ उक्तं च-"चत्तारि पंच जोअणसयाई गंधो
य मणुअलोअस्स । उहुं वच्चइ जेणं नहु देवा तेण आवंति ॥१॥” उपदेशमालाकर्णिकायां तु-"ऊर्ध्वगत्या, ॥३२६॥
शतान्यष्टौ, सहस्रमपि कर्हि चित् । मानां याति दुर्गन्धस्तेनेहायान्ति नामराः॥१॥” इत्युक्तमिति ज्ञेयंतथा च-मलमूत्रश्लेष्मपूर्णे, मक्षिकाकोटिसंकटे । समन्ततोऽतिचपलकृमिकीटशतावटे ॥७७॥ पुरीषसदने स्थित्वा, मित्रकल्पेन केनचित् । एहि मित्र! क्षणं तिष्ठ, किञ्चिद्वच्मीत्यनेकशः॥७८॥ आहयेत जनः कश्चित्, सद्यःलातः कृताशनः। कृतचन्दनकर्पूरकस्तूर्यादिविलेपनः॥७९॥ जानन्नपि स तवेष्टं, यथा गन्तुं न शकयात् । तहुर्गन्धपराभूतिसंकोचितविकृणिकः॥८॥ तथा भूयः स्मरन्तोऽपि, नृक्षेत्रे पूर्वबान्धवान् । दुर्गन्ध भिभवादन, न तेऽभ्यागन्तुमीशते ॥ ८१॥ पञ्चभिः कुलकं ॥ सत्यप्येवमतिप्रौढपुण्यप्राग्भारशालिनाम् । श्रीमतामहतां तेषु, कल्याणकेषु पञ्चसु॥ ८२॥ मारुताश्वत्थपणेभकर्णकम्प्रनिजासनाः। स्वश्रद्धातिशयात्के
२५ चिद्देवेन्द्रशासनात्परे ॥ ८३ ॥ मित्रानुवर्तनात्केचित्पत्नीप्रेरणया परे । स्थितिहेतोः परे देवदेवीसंपातकौतुकात्
॥३२६॥ ॥८४ ॥क्षणादेवातिदुर्गन्धमपि लोकं नृणामिमम् । अर्हत्पुण्यगुणाकृष्टा, इवायान्त्युत्सुकाः स्वयम् ॥८५॥
१ अधोलौकिकमध्यप्रामापेक्षया तथाविधोपद्रवप्रचुरकालापेक्षया वाऽपवादतो वैतत् स्यात् ।
२७
in Educatio
n
For Private & Personal Use Only
TOPainelibrary.org