SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे स्थितिः । एकोनत्रिंशदेते च, स्थितिरत्र लघीयसी ॥ ९० ॥ द्वौ करावेकभागाढ्यौ, देहो ज्येष्ठायुषामिह । यकरः २७ सर्गे तावेव द्वौ सद्विभागी, स्याजघन्यायुषां तनुः॥९१॥ ग्रैवेयकेऽथ नवम, एकत्रिंशत्पयोधयः । स्थिति वी वैमानिके लघिष्ठा तु, त्रिंशदम्भोधिसंमिता ॥ ९२॥ हस्तौ द्वावेव संपूर्णी, वपुरुत्कृष्टजीविनाम् । द्वौ करावेकभा गाढ्यौ, तनुर्जघन्यजीविनाम् ॥ ९३ ॥ खखस्थित्यम्भोनिधीनां, संख्ययाऽब्दसहस्रकैः । आहारकाशिणः पक्ष॥३६५॥ स्तावद्भिरुच्चसन्ति च ॥९॥ आद्यसंहननाः साधुक्रियानुष्ठानशालिनः । आयान्त्येषु नरा एच, यान्ति च्युत्वाऽपि नृष्वमी ॥९५॥ मिथ्यात्विनो येऽप्यभव्या, उत्पद्यन्तेऽत्र देहिनः। जैनसाधुक्रियां तेऽपि, समाराध्यैव नान्यथा ॥ ९६ ॥ समये च्यवनोत्पत्तिसंख्या चात्र यथाऽच्युते । च्यवनोत्पत्तिविरहः, परमस्तु भवेदिह ॥९७॥ संख्येया वत्सरशता, आद्यप्रैवेयकत्रिके । अर्वाग्वर्षसहस्रात्ते, मध्यमीयत्रिके पुनः॥९८॥ लक्षादर्वाग्वत्सराणां, स्युःसंख्येयाः सहस्रकाः। कोटेराग्वर्षलक्षाः, संख्येयाश्चरमत्रिके ॥ ९९ ॥ आद्यषड्ग्रेवेयकस्थाः, पश्यन्त्यवधिचक्षुषा। षष्ट्यास्तमोऽभिधानायाः, पृथ्व्या अधस्तलावधि ॥६००॥ अधस्तनापेक्षया च, पश्यन्त्यूयोर्ध्वगाः सुराः । विशिष्टबहपर्यायोपेतामेतां यथोत्तरम् ॥१॥ तृतीयनिकगाः पश्यन्त्यधो माघ-10 वतीक्षितेः । अवधिज्ञानमेतेषां, पुष्पचङ्गेरिकाकृति ॥ २॥ अथोलनवमौवेयकाहुरमतिक्रमे । स्याद्योजनैरसं-18॥ ३६५॥ ख्येयः, प्रतरोऽनुत्तराभिधः॥३॥ नास्त्यस्मादुत्तरः कोऽपि, प्रधानमथवाऽधिकः । ततोऽयमद्वितीयत्वाद्विख्यातोऽनुत्तराख्यया ॥४॥ सिद्धिसिंहासनस्यैष, बिभर्ति पादपीठताम् । चतुर्विमानमध्यस्थरुचिरैकविमानक: २८ Jain Education Panel For Private Personel Use Only rary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy