SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे तृतीयाद्या देवलोकाः ॥३५१॥ ताम् ॥ ९५॥ यत्र रिष्ठप्रस्तटेऽयं, तमस्कायश्च निष्ठितः। तस्येन्द्रकविमानस्य, रिष्ठाख्यस्य चतुर्दिशम् ॥ ९६॥९ तमस्काय: जीवपुद्गलसत्पृथ्वीपरिणामखरूपिके । द्वे द्वे च कृष्णराज्यौ स्तो, जात्याञ्जनघनाती ॥९७॥ तथाहि दिशि कृष्णराज्य: पूर्वस्या, द्वे दक्षिणोत्तरायते । पूर्वपश्चिमविस्तीर्णे, कृष्णराज्यौ प्रकीर्तिते ॥९८॥ स्यातामपाच्यामप्येवं, ते द्वे लोकान्तिपूर्वापरायते । दक्षिणोत्तरविस्तीर्णे, कृष्णराज्यौ यथोदिते ॥९९ ॥ प्रतीच्यामपि पूर्वावत्ते दक्षिणोत्तरायते । कविमानाः उदीच्यां च दक्षिणावत्ते हे पूर्वापरायते ॥२००॥ प्राच्या प्रतीच्यां या बाह्या, षट्कोणा सा भवेत्किल । दक्षि-18 णस्यामुदीच्यां च, बाह्या या सा त्रिकोणिका ॥१॥ अभ्यन्तराश्चतु:कोणाः, सर्वा अप्येवमासु च । द्वे षट्कोणे दे त्रिकोणे, चतस्रश्चतुरस्रिकाः॥२॥ पौरस्त्याभ्यन्तरा तत्र, कृष्णराजी स्पृशत्यसौ। निजान्तेन कृष्णराजी, दाक्षिणात्यां बहिःस्थिताम् ॥३॥ दक्षिणाभ्यन्तरा चैवं, बाह्यां पश्चिम दिग्गताम् । एवं बाह्यामौत्तराहां, पश्चिमाभ्यन्तरा स्पृशेत् ॥४॥ उदीच्याभ्यन्तरा बाह्या, प्राचीनिष्ठां स्पृशत्यतः। अष्टापि कृष्णराज्यः स्युरक्षपाटकसंस्थिताः॥५॥ स्यादासनविशेषोयः, प्रेक्षास्थाने निषेदुषाम् । स चाक्षपाटकस्तबदासां संस्थानमीरितम्॥६॥ एता विष्कम्भतोऽष्टापि, संख्यययोजनात्मिकाः। परिक्षेपायामतश्चासंख्येययोजनात्मिकाः॥७॥ तमस्कायमानयोग्यसुरो यः प्राग निरूपितः स एव च तया गत्या, मासार्द्धन व्यतिव्रजेत् ॥८॥ कांचित्र कृष्णराजी, ॥३५॥ काश्चिन्नैव व्यतिव्रजेत् । महत्त्वमासामित्येवं, वर्णयन्ति बहुश्रुताः॥९॥ तमस्कायवदत्रापि, गृहग्रामाद्यसंभवः। नाप्यत्र चन्द्रसूर्याद्या, न तेषां किरणा अपि ॥ १०॥ अत्राम्भोदवृष्टिविद्युद्गर्जितादि च पूर्ववत् । परं तद्देव Jain Education monal For Private Personel Use Only hinelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy