SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ जनितं, न नागासुरकर्तृकम् ॥ ११॥ असुरनागकुमाराणां तत्रागमनासंभवादिति भगवतीवृत्तौ ॥ कृष्णराजी|| मेघराजी, मघा माघवतीति च । स्यादातपरिघो वातप्रतिक्षोभस्तथैव च ॥१२॥ स्याद्देवपरिघो देवप्रतिक्षोभोऽपि नामतः। आसां नामान्यष्ट तेषामन्वर्थोऽथ विभाव्यते ॥ १३ ॥ कृष्णपुद्गलराजीति, कृष्णराजीयमुच्यते । कृष्णाब्दरेखातुल्यत्वान्मेघराजीति च स्मृता ॥१४॥ मघाया माघवत्याश्च, सवर्णेत्याख्यया तथा। वातोऽत्र वात्या तद्वद्या, तमिस्रा भीषणापि च ।। १५॥ ततोऽसौ वातपरिघस्तत्प्रतिक्षोभ इत्यपि । स्याद्देवपरिघो देवप्रतिक्षोभश्च पूर्ववत् ॥१६॥ अथासां कृष्णराजीनामन्तरेषु किलाष्टसु । लोकान्तिकविमानानि, निर्दिष्टान्यष्ट पारगैः॥ १७॥ तत्राभ्यन्तरयोः प्राचोदीच्ययोरन्तरे तयोः । विमानमर्चिः प्रथम, चकास्ति प्रचुरप्रभम् ॥ १८ ॥ अन्तरे प्राच्ययोरेव, बाह्याभ्यन्तरयोरथ । द्वितीयमर्चिालीति, विमानं परिकीर्तितम् ॥१९॥ तृतीयमभ्यन्तरयोरन्तरे प्राच्ययाम्ययोः। वैरोचनाभिधं प्रोक्तं, विमानं मानवोत्तमैः ॥२०॥ बाह्याभ्यन्तरयोरेवान्तरेऽथ दाक्षिणात्ययोः। प्रभंकराभिधं तुर्य, विमानमुदितं जिनैः॥ २१ ॥ अभ्यन्तरदाक्षिणात्यप्रती-| च्ययोरथान्तरे । विमानमुक्तं चन्द्राभं, पञ्चमं परमेष्टिभिः ॥२२॥ स्यात्प्रतीचीनयोरेवं, वाद्याभ्यन्तरयोस्तयोः।। विमानमन्तरे षष्ठं, सूर्याभमिति नामतः ॥२३॥ पश्चिमोदीच्ययोरभ्यन्तरयोरन्तरेऽथ च । विमानमुक्तं शुक्राभं. सप्तमं जिनसत्तमैः॥ २४ ॥ बाह्याभ्यन्तरयोरौत्तरायोरन्तरेऽथ च । विमानं सुप्रतिष्ठाभमष्टमं परिकीर्तितम्|| ॥२५॥ सर्वासां कृष्णराजीनां, मध्यभागे तु तीर्थपैः । विमानं नवमं रिष्ठाभिधानमिह वर्णितम् ॥ २६॥ १४ Jan Educati onal For Private Personal use only A ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy