________________
त वास्तवी॥ ६७॥ वास्तवी तु गतिर्दिव्या, दिव्यः क्रमश्च वास्तवः । अत्यन्तसत्वरतरी, तथा भवखभावतः ॥६८॥ ततश्च जिनजन्मादिप्रमोदप्रचयोत्सुकाः । सुरा अचिन्त्यसामदित्यन्तं शीघ्रगामिनः ॥६९॥ अच्युतादिककल्पेभ्योऽभ्युपेत्य प्रौढभक्तयः। खं खं कृतार्थयंत्यहत्कल्याणकोत्सवादिभिः॥७॥ इदृशानि विमानानि, महान्यायद्वितीययोः। स्वर्गयोः पञ्चवर्णानि, विराजन्ते प्रभाभरैः ॥७१॥ जात्याञ्जनमयानीव, स्युर्मेचकानि कानिचित् । इन्द्रनीलरत्नमयानीव नीलानि कानिचित् ॥७२॥ पद्मरागमयानीव, रक्तवर्णानि । कान्यपि । वर्णपीतरत्नमयानीव पीतानि कानिचित् ॥ ७३ ॥ कानिचिच्छुक्लवर्णानि, क्लप्सानि स्फटिकैरिव । सर्वाणि नित्योद्योतानि, भासुराणि प्रभाभरैः ॥७४ ॥ यथा निरभ्रनभसि, मध्याहेऽनावृतस्थले । इह प्रकाशः स्यात्तेषु, ततः स्फुटतरः सदा ॥ ७५॥ तमाकणेन न कदाप्येषु स्थातुं प्रभूयते । संशयेनेव चेतस्से, केवलज्ञा-| नशालिनाम् ॥ ७६॥ अहोरात्रव्यवस्थापि, न भवेत्तेषु कर्हि चित् । दुरवस्थेव गेहेषु, जाग्रत्पुण्यौघशालिनाम् ॥ ॥ ७७॥ व्यवहारस्त्वहोरात्रादिकोऽत्रत्यव्यपेक्षया । तत एव च तत्रत्या, गतं कालं विदन्ति नै ॥ ७८॥
चन्दनागुरुचन्द्रेणमदकश्मीरजन्मनाम् । यूथिकाचम्पकादीनां, पुष्पाणां च समन्ततः ॥७९॥ यथा विकी
१ गत्यनुमानेन विमानमानज्ञापनायैतत्, वास्तव्यदेवगतेस्तु मानस्य विमानमानवत् ज्ञेयतेव, न तु निश्चितता. २ चेतो ज्ञानमत्र, तेन केवलिना नोसंज्ञिनोअसंज्ञित्वेऽपि न विरोधः । ३ नारकाणामपि सूर्यादेरुदयाद्यभावः, नृलोकबहिःस्थानां तिरश्चामपि, परं तेषां न गतस्य कालस्याज्ञानं, ततः सुखप्राचुर्यमेव गतकालस्याज्ञानतायाः कारणमुचितं, व्यन्तराणामपि तहिं देवा वंतरियेत्यादिना तथोक्तेः ।
XM
Jain Educat
i
onal
For Private & Personal Use Only
ainelibrary.org