SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे ॥१४५॥ | मेकरात्रिकीम् । प्रतिपद्याष्टमतपा, एकपुद्गलदत्तदृक् ॥ ७५ ॥ निर्निमेषो निष्प्रकम्पः, कायोत्सर्गेऽस्त्यवस्थितः । १३ सर्गेः १) एकादशाब्दपर्यायं शरण्योऽस्तु स एव मे ॥ ७६ ॥ युग्मम् ॥ इति ध्यात्वाऽवश्यकार्यं त्यक्त्वाऽर्हदर्चनादिकम् । उत्थायोत्पादशय्यायास्तद्देवदृष्य संवृतः ॥ ७७ ॥ उपादाय प्रहरणरत्नं परिघमुद्धतः । तिमिञ्छकूटमुत्पात गिरिमागत्य सत्वरम् ॥ ७८ ॥ नव्यं वपुर्विधायैत्य, सुसुमारपुराद्वहिः । अशोककाननेऽशोकतरोर्मूले शिलोपरि ॥ ७९ ॥ नमस्कृत्य जिनं युष्मन्निश्रया याम्यहं युधे । यूयं मे त्राणमित्युक्त्वा, भूयोऽप्युत्तर वैक्रियम् ॥ ८० ॥ वपुर्भीष्मं माषराशि कुहूरात्रिसहोदरम् । कृत्वा योजन लक्षोचमुत्पपात नभस्तलम् ॥ ८१ ॥ कुर्वन् क्वचित्सिंहनादं कचिच्च गजगर्जितम् । हयहेषारवं कापि, कचित्कलकलध्वनिम् ॥ ८२ ॥ क्षोभयन्निव पातालं, कम्पयन्निव मेदिनीम् । तिर्यग्लोकं व्याकुलयन, स्फोटयिष्यन्निवाम्बरम् ॥ ८३ ॥ विद्युद्वृष्टिगर्जितानि, रजस्तमांसि चोत्किरन् । त्रासयन् व्यन्तरान् देवान् कुर्वन् ज्योतिषिकान् द्विधा ॥ ८४ ॥ विमानस्याथ सौधर्मावतंसकस्य वेदिकाम् । आक्रम्यैकेनापरेण, सुधर्मासंसद् पदा ॥ ८५ ॥ जघान परिघेणेन्द्रकीलकं त्रिस्ततोऽवदत् । क रे शक्रः करे सामानिकाः करे सुराः परे ? ॥ ८६ ॥ पातयामि घातयामि, शातयाम्यधुनाऽखिलान् । करोम्यप्सरसः सर्वाः स्वायत्ताः सह वैभवैः ॥ ८७ ॥ फलं मदाशातनायाः, शक्रोऽनुभवतादिति । गिरः श्रुत्वाऽश्रुतपूर्वा, भ्रुकुटीभीषणो हरिः ॥ ८८ ॥ सक्रोधहासमित्याह, किं रे चमर ! दुर्दश ! | नवोत्पन्नोऽसि रे मूढ ! मुमूर्षस्वधुनैव किम् ? ॥ ८९ ॥ यद्वा तवेयानुत्साहोऽनर्थायैव न संशयः । पक्षौ पिपीलिकानां हि, जायेते मृत्युहेतवे Jain Educatio ational For Private & Personal Use Only चमरो त्पातः १५ २० ॥१४५।। २५ २६ 4 www.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy