SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Jain Education I ॥ ९० ॥ इमां गृहाणातिथेयीं, मदवज्ञाफलं मनाक् । मुमोच वज्रमित्युक्त्वा, ज्वलज्वालाकरालितम् ॥ ९१ ॥ तद् दृष्ट्वा चकितोऽत्यन्तं, नश्यन् संकोच्य भूघनम् । प्रविष्टो रक्ष रक्षेति वदन् वीरक्रमान्तरे ॥ ९२ ॥ ततः शक्रोऽपि विज्ञाय, वीरं तच्छरणीकृतम् । चतुरंगुलमप्राप्तमादाय पविमित्यवक् ॥ ९३॥ कम्पसे किमिदानीं भोः, पशुः सिंहेक्षणादिव । वीरप्रसादान्मुक्तोऽसि न ते मत्तोऽधुना भयम् ॥ ९४ ॥ इत्युक्त्वा वामपादेन, त्रिः प्रहृत्य वसुन्धराम् । क्षमयित्वा जिनेन्द्रं च सुरेन्द्रः स्वास्पदं ययौ ॥ ९५ ॥ ततो वज्रभयान्मुक्तश्चमरेन्द्रो निजाश्रयम् । गत्वा सामानिकादीनामुवाचोदन्तमादितः ॥ ९६ ॥ भद्रं स्तात्रैशलेयाय, तस्मै त्रैलोक्यबन्धवे । येन त्रातोऽस्मि मरणाद्धन्त वज्राग्निदुस्सहात् ॥ ९७ ॥ उपकारमिति प्राज्ञस्तं स्मरन् सपरिच्छदुः । गत्वा पुनर्महावीरमभ्यर्च्य ताण्डवादिभिः ॥ ९८ ॥ आगत्य स्वास्पदं प्रीतो, विस्मृतेंद्रपराभवः । धर्मकर्मस्थितिं सर्वामाराध्य सुखभागभूत् ॥ ९९ ॥ अयं च चमरोग्यासीद्यत्सौधर्मावतंसकम् । आश्चर्यमेतद्विज्ञेयमनन्तकालसंभवि ॥ १०० ॥ चतुःषष्टिसहस्राणि, सामानिकसुधाभुजः । अस्य त्रायस्त्रिंशकाश्च, त्रयस्त्रिंशत्सुधाशिनः ॥ १ ॥ एते च जम्बूद्वीपेऽत्र, क्षेत्रे भारतनामनि । काकन्यां पुर्यवर्त्तन्त, त्रयस्त्रिंशन्महर्द्धिकाः ॥ २ ॥ श्रद्धालवो ज्ञाततत्त्वाः, सहायाश्च परस्परम् । पूर्व ते भावितात्मानोऽभूवन्नुग्रकियाश्रयाः ॥ ३ ॥ पश्चाच कर्मवशतो, जाता धर्मे थाशयाः । पार्श्वस्था अवसन्नाश्च, कुशीलाः स्वैरचारिणः ॥ ४ ॥ एवं च भूरिवर्षाणि श्रमणोपासकक्रियाम् । आराध्यार्द्धमासिकीं ते, कृत्वा संलेखनामपि ॥ ५ ॥ अनालोच्या प्रतिक्रम्यातिचारांस्तान् पुराकृतान् । मृत्वा For Private & Personal Use Only १० १४ jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy