________________
लोकप्रकाशे १३ सर्गेः
॥१४६॥
त्रायस्त्रिंशकत्वं , लेभिरे चमरेशितुः ॥ ६॥ त्रायस्त्रिंशकरूढिस्तु, नैतेभ्य एव किंतु ते । उत्पद्यन्ते च्यवन्ते च,
चमरेन्द्रपस्ववस्थित्या परापराः॥७॥ तिस्रोऽस्य पदस्तत्राभ्यन्तरा समिताभिधा । मध्या चण्डाभिधा ज्ञेया. बाह्या जाताहया पनः॥८॥ स्युश्चतुर्विशतिर्देवसहस्राण्याद्यपर्षदि । सार्द्धपल्योपमद्वन्द्वस्थितीन्यथात्र पर्षदि ॥९॥ शतान्य तृतीयानि, साईपल्योपमायुषाम् । देवीनां मध्यमायां चाष्टाविंशतिः सहस्रकाः॥१०॥ द्विपल्यायुनिराणां देवीनां विह पर्षदि । शतानि त्रीण्येकपल्यायुषामथान्त्यपदि ॥११॥ स्यात्रिंशत्सहस्राणि,
माईपल्यायषः सराः। शतान्यद्धंचतुर्थीनि, देव्योऽर्द्धपल्यजीविताः॥१२॥ यथैवं पर्षदस्तिस्रो, वर्णिताश्च|मरेशितुः । एवं सामानिकत्रायस्त्रिंशकानां तदाह्वयाः ॥ १३ ॥ महिषीलोकपालानां, पुनस्तिस्रो भवन्ति ताः। तपाऽथ त्रुटिता पर्वा, इत्येतैर्नामभियुताः॥१४॥ इदमर्थतः स्थानाङ्गसूत्रे । काली राजी च रत्नी च, विद्युन्मेघाभिधा परा । पञ्चास्याग्रमहिष्यः स्यू, रूपलावण्यवन्धुराः ॥१५॥ कालीयं प्रारभवे जम्बूद्वीपे दक्षिणभारते। पुर्यामामलकल्पायां, कालाख्यस्य गृहेशितुः॥१६॥ कालश्रीतनुसंभूता, कालीनामाभवत्सुता। बृहत्कुमारी श्रीपार्श्वपुष्पचलार्पितव्रता ॥ १७॥ यथाछन्दीभूय दोषानप्रतिक्रम्य पाक्षिकीम् । कृत्वा संलेखनां मृत्वा, चम
२५ रेन्द्रप्रियाऽभवत् ॥१८॥ त्रिभिर्विशेषकं । कालावतंसं भवनं, कालं सिंहासनं भवेत् । काल्या देव्याः परा
पारा २०वा
॥१४६॥ सामप्येवं स्वाख्यानुरूप्यतः॥ १९॥ स्वखनामसहगनामजननीजनका इति । ज्ञेयाः शेषाश्चतस्रोऽपि, तथैव मलिनव्रताः॥२०॥ खाख्यावतंसे भवने, वाख्ये सिंहासनेऽभवन् । चमरेन्द्रप्रिया एताः, सार्द्धपल्यद्वयायुषः
x02929009929892dadorea
Jain Education
H
o a
For Private & Personel Use Only
HMr.jainelibrary.org