________________
लोकप्रकाशे
नारकाधिकारः सर्गः १४
॥ १५६ ॥
Jain Education In
॥ ७९ ॥ ( शार्दूल०) । तीक्ष्णैरसिभिर्दीतैः कुन्तैर्विषमैः परश्वधैश्वकैः । परशुत्रिशूलमुद्गरतोमरवासीमुसुण्डीभिः ॥ ८० ॥ संभिन्नतालुशिरस छिन्नभुजारिछन्न कर्णनासौष्ठाः । भिन्नहृदयोदरात्रा भिन्नाक्षिपुटाः सुदुःखार्त्ताः ॥ ८१ ॥ निपतन्त उत्पतन्तो विचेष्टमाना महीतले दीनाः । नेक्षन्ते त्रातारं नैरयिकाः कर्मपटलान्धाः ॥८२॥” ( आर्याः ) इत्यादि । स्थापना । तथा कुम्भीषु पच्यमानास्ते, प्रोच्छलत्यूर्द्धमर्द्दिताः । उत्कर्षतो योजनानां, शतानि पञ्च नारकाः ॥ ८३ ॥ त्रोट्यन्ते निपतन्तस्ते, वज्रचञ्चूविहङ्गमैः । व्याघ्रादिभिर्विलुप्यन्ते, पतिता भुवि वैक्रियैः ॥ ८४ ॥ परमाधार्मिकास्ते च, पापिनोऽत्यन्त निर्दयाः । पञ्चाश्यादितपः कष्टप्राप्तासुरविभूतयः ॥ ८५ ॥ मृगयासक्तवन्मेषमहिषाद्याजिदर्शिवत् । एते हृष्यन्ति ताच्छील्याद् दृष्ट्वाऽऽतन् हन्त नारकान् ॥ ८६ ॥ हृष्टाः कुर्वन्त्यहहासं, त्रिपद्यास्फालनादिकम् । इत्थं यथैषां स्यात्प्रीतिर्न तथा नाटकादिभिः ॥ ८७ ॥ स्थापना । मृत्वाऽण्डगोलिकाभिख्यास्तेऽपि स्युर्जलमानुषाः । भक्ष्यैः प्रलोभ्यानीतास्ते, तटेऽण्डगोल कार्थिभिः ॥ ८८ ॥ यत्रेषु पीड्यमानाश्च, सोढकष्टकदर्थनाः । पतिर्मासैर्मृता यान्ति, नरकेष्वसकृत्तथा ॥ ८९ ॥ धर्मायां च त्रिधाप्येताः, पूर्वोक्ताः सन्ति वेदनाः । परं शीतोष्णयोर्मध्ये, उष्णैव क्षेत्रवेदना ॥ ९० ॥ तथाहि - उत्पत्तिस्थानकान्येषां सन्त्यावृतगवाक्षवत् । तत्रोत्पत्याधः पतन्ति, कष्टात्पुष्टवपुर्भृतः ॥ ९१ ॥ अन्यत्र चोत्पत्तिदेशात्, | प्रालेयाचलशीतलात् । सर्वत्र नरकेषु क्ष्मा, खदिराङ्गारसन्निभा ॥ ९२ ॥ ततः शीतयोनिकानां तेषां नारक| देहिनाम् । जनयत्यधिकं कष्टं, क्षेत्रमुष्णं हुताशवत् ॥ ९३ ॥ प्रथमप्रतरे चास्यां, नारकाणां भवेद्वपुः । हस्त
For Private & Personal Use Only
नारक
वेदना
२०
२५
॥ १५६ ॥
२८
ainelibrary.org