SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ छो. प्र. २७ त्रयं द्वितीयेऽस्मिन्, हस्ताः पञ्चाधिकानि च ॥ ९४ ॥ अष्टाङ्गुलानि सार्द्धानि तृतीये प्रस्तटे पुनः । सप्त हस्ता सप्तदशाङ्गुलान्युपरि निर्दिशेत् ॥ ९५ ॥ चतुर्थे प्रस्तटे हृस्ता, दश सार्द्धं तथाङ्गुलम् । दशाङ्गुलाधिका ज्ञेया, हस्ता द्वादश पञ्च मे ॥ ९६ ॥ षष्ठे चतुर्दश करा, ससार्द्धाष्टादशाङ्गुलाः । सप्तमे च सप्तदश, कराः स्युरुयङ्गलाधिकाः ॥ ९७ ॥ एकोनविंशतिर्हस्ताः, ससाद्धैकादशाङ्गुलाः । अष्टमप्रस्तटे देहो, नवमप्रस्तटे पुनः ॥ ९८ ॥ युक्ताङ्गुलानां विंशत्या कराणामेकविंशतिः । दशमे जिनसंख्यास्ते, ससार्द्धचतुरङ्गलाः ॥ ९९ ॥ एकादशे करा षड्विंशतिस्त्रयोदशाङ्गलाः । द्वादशेऽष्टाविंशतिस्तेऽङ्गुलाः सार्द्धकविंशतिः ॥१००॥ षडङ्गुलाधिका एकत्रिंशद्धस्तास्त्रयोदशे । प्रतरेषु वपुर्मानं, क्रमाद्रत्नप्रभाक्षितेः ॥ १ ॥ खाभाविकत नोर्देहमानमेतदुदीरितम् । खखदेहाद् द्विगुणितं, सर्वत्रोत्तरवक्रियम् ॥ २ ॥ जघन्यतस्तु सहजोत्तरवैक्रिययोः क्रमात् । अङ्गुलासंख्पसंख्यांशौ, मान प्रारंभ एव तत् ॥ ३ ॥ सर्वाखपि क्षितिष्वेवं सर्वेषां नारकाङ्गिनाम् । स्वाभाविकाङ्गाद् द्विगुणं ज्ञेयमुत्तरवैक्रियम् ॥ ४॥ अत्रायमाम्नाय :-पइपयर बुडि अंगुल सहा छप्पन्न हुंति रयणाए । तिकरतिअंगुल करसत्त अंगुल सगुणवी || ५ || पणधणुअंगुलवीसं बारसधणु दुन्नि हत्थ सड्डा य । बासट्ठिधणुहसडा बीयाइसु पयरवुट्टि कमा ॥ ६ ॥" स्थापना । सहस्राणि दशाब्दानां प्रथमप्रतरे स्थितिः । जघन्या पुनरुत्कृष्टा, सहस्रा नवतिः | स्मृताः ॥ ७ ॥ दश लक्षाश्च वर्षाणां लक्षाणां नवतिस्तथा । क्रमाज्जघन्योत्कृष्टा च द्वितीयप्रतरे स्थितिः ॥८॥ एवं च-नवत्यन्दसहस्रेभ्यः । समयाद्यधिकस्थितिः । दशाब्दलक्षोनायुश्च न संभवति नारकः ॥ ९ ॥ वर्षाणां Jain Educatiomational For Private & Personal Use Only १० १४ www.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy