SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे विचक्षणैः॥ ६८॥ अत्रायमानायः-शीताशीतोदयोऽर्द्धिप्रवेश एव यद्यपि । विष्कम्भः स्याद्योजनानां विजयवैता. १७ सर्गे 18पूर्णपश्चशतात्मकः ॥ ६९ ॥ हीनो हीनतरोऽन्यत्र, तथाप्युभयकूलयोः । कच्छादीनां विजयानां, समीपे रमणो महावि०चितौ ॥७॥ द्वौ द्वौ तयोः स्तो रमणप्रदेशौ तदपेक्षया। सर्वत्राप्यनयोासो, भाव्यः पञ्चशतात्मकः॥७॥ ततो विदेह विष्कम्भे, शीताव्यासेन वर्जिते । अर्धितेऽन्तर्नेदीवक्षस्काराद्रिविजयाततिः॥७२॥ एते च विजया ॥१९४॥ सर्वे, बतायैर्विहिता द्विधा । पूर्वापरायततया, स्थितै रजतकान्तिभिः॥ ७३ ॥ स्थापना । स्वरूपतोऽमी भरतवैताव्यस्य सहोदराः। आयामतश्च विजयविष्कम्भसदृशा इमे ॥ ७४ ॥ समक्षेत्रस्थितेश्चैषां, धनुर्वाहाद्यसंभवः । मूलार्द्ध योजनानां, दशानां समतिक्रमे ॥ ७५ ॥ एषु द्वे खेचरश्रेण्यौ, तयोविद्याभृतामिह । पुराणि पञ्चपञ्चाशत्प्रत्येक पार्श्वयोईयोः ॥ ७६ ॥ ततः पुनर्योजनानां, दशानां समतिक्रमे । शक्रेशानाभियोग्यानां.IXI श्रेण्या पार्श्वयोयोः ॥ ७७॥ तत्रापि-शीताया दक्षिणतटे, वैताट्यविजयेषु ये । तत्राभियोग्यश्रेण्यो यास्ताः सौधर्मस्य वज्रिणः॥७८॥ शीतायाश्चोत्तरतटे, चैताव्यविजयेषु ये । तत्राभियोग्यश्रेण्यो यास्ता ईशानसुरेशितुः॥७९॥ सर्वेऽप्यमी नवनवकूटालङ्कृतमौलयः । मानं खरूपं कूटानामुक्तवैताठ्यकूटवत्॥८॥ २५ पूर्वस्यां प्रथमं कूट, सिद्धायतनसंज्ञितम् । ततः खख विजयाद्धकूटं दक्षिणशब्दयुक ॥ ८१॥ खण्डप्रपातकट स्यान्माणिभद्रं ततः परम् । वैताढ्यं पूर्णभद्रं च, तमिस्रगुहमित्यपि ॥ ८२॥ ततः खखविजया कूटमुत्तरशब्दयुक् । वैताख्येष्वन्तिमं कूट, ज्ञेयं वैश्रमणाभिधम् ॥ ८३ ॥ वैतात्येषु हि सर्वेषु, कूटं द्वितीयमष्टमम् । स्याइक्षि Jain Education Oldral . For Private Personal Use Only lainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy