SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Aणोत्तरखसविजयाभिधं क्रमात् ॥८४॥ यथा दक्षिणकच्छार्द्धकूटं द्वितीयमष्टमम् । भवेदुत्तरकच्छाई, कच्छ वैताठ्यपर्वते ॥ ८५ ॥ अर्द्ध द्वे द्वे विजयानां, वैताख्यगिरिणा कृते । यथा दक्षिणकच्छाद्ध, तथा कच्छार्द्धमु-हा तरम् ॥ ८६॥ अर्द्धस्य तस्यैकैकस्य, सहस्राण्यष्ट दीर्घता । योजनानां द्विशत्येकसप्तत्याख्या तथा कला ॥८७॥ नीलवन्निषधक्ष्माभृद्दक्षिणोदग्नितम्बयोः। शैलो वृषभकूटः स्याद्विजयं विजयं प्रति ॥८८॥ तस्य चाद्वेरुभयतः, कुण्डमेकैकमस्ति तत् । सिन्धुकुण्डं पश्चिमतो, गङ्गाकुण्डं च पूर्वतः॥ ८९॥ ते च षष्टिं योजनानि, विष्कम्भायामतो मते । किंचिदूननवत्याढ्यं, शतं च परिवेषतः॥९०॥ योजनानि दशोद्विद्धे, विमलोदकपूरिते। द्वीपेनैकैकेन रम्ये, खदेवीभवनस्पृशा ॥ ९१॥ एताभ्यामथ कुण्डाभ्यां, सिन्धुर्गङ्गा च निम्नगे। दक्षिणेन तोरणेन, निर्गते दक्षिणामुखे ॥९२ ॥ अपान्तरालेऽनेकाभिनंदीभिः पथि संश्रिते । वैताढयसविधे सप्तनदीसहस्रसेविते ॥९३ ॥ तमिस्रायाः पश्चिमतः, सिन्धुर्वैताढ्यभूधरम् । गङ्गा खण्डप्रपातायाः, प्राग्विभिद्य च निर्गते ॥ ९४ ॥ याम्याऽपि नदीसप्तसहस्रसंश्रिते इति । सरित्सहस्रः प्रत्येकं, चतुर्दशभिरन्विते ॥ ९५ ॥ शीतानदी प्रविशतो, दक्षिणाभिमुखाध्वना । ततो भवन्ति षट्खण्डाः, सर्वेऽपि विजया इमे ॥ ९६॥ पंचभिः कुलकम् ॥ स्थापना । शीताया याम्यकूलेऽपि, विजयेष्वेवमष्टसु । निषधस्योदग्नितम्बे, एकैको वृषभाचलः ॥ ९७ ॥ तस्याप्युभयतः प्राग्वत्, कुण्डे द्वे दे तथाविधे । प्रत्यग् रक्तवतीकुण्ड, रक्ताकुण्डं च पूर्वतः॥९८॥ |एताभ्यामपि कुण्डाभ्यां, निर्गते उत्तरामुखे । रक्तारक्तवतीनद्यौ, भित्त्वा वैताढयभूधरम् ॥ ९९॥ शीतानदी Jain Educati o nal For Private Personal Use Only MINw.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy