SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ecene लोकप्रकाशे त्राणामयं क्रमः॥२॥ अश्विन्याः कृत्तिकाया वा, प्रसिद्धं लौकिकक्रमम् । उल्लङ्ख्यात्र प्रवचने, यदेतत्क्रमद- नक्षत्राणां २० सर्गे र्शनम् ॥३॥ तत्र हेतुः प्रथमतः, संयोगः शशिना समम् । युगस्यादावभिजितः, शेषाणां तु ततः क्रमात् मण्डलानि ॥४॥ कृत्तिकादिक्रमस्तु लोके सप्तशलाकचक्रादिष्वेव स्थानेषु उपयोगी श्रूयते ॥ आरभ्य नन्वभि-तेषां क्षेत्रं च ॥२४५॥ |जितो, नक्षत्रानुक्रमो यदि । शेषोडूनामिव कथं, व्यवहार्यत्वमस्य न ? ॥५॥ अत्रोच्यतेऽस्य शशिना, योगो यदल्पकालिकः । ऋक्षांतरानुप्रविष्टतयाऽस्य तद्विवक्षणम् ॥ ६॥ यदुक्तं समवायांगे सप्तविंशे समवाये-'जंबुद्दीवे २ अभीइवजेहिं सत्तावीसाहिं णक्खत्तेहिं संववहारे वई' एतनुत्तिर्यथा-"जम्बूद्वीपे,न धातकीषण्डादौ, अभिजिद्वजैः सप्तविंशत्या नक्षत्रैर्व्यवहारः प्रवर्तते, अभिजिन्नक्षत्रस्योत्तराषाढाचतुर्थपादानुप्रवेशनादिति, लोके तु-उत्तराषाढमन्त्याशिचतस्रश्च श्रुतेर्घटीः । वदन्त्यभिजितो भोगं, वेधलत्ताद्यवेक्षणे ॥ ७॥ अष्टावेव मण्डलानि, स्युरष्टाविंशतेरपि । उडूनां तत्र चारस्तु, नियते स्वस्त्रमण्डले ॥८॥ इति मंडलसंख्या ॥साशी तियोजनशते, द्वीपस्यान्तरवर्तिनि । उक्तं मुक्तिवधूकान्तैनक्षत्रमण्डलद्वयम् ॥९॥ त्रिंशे च योजनशतत्रये बालवणवारिधेः। षड् नक्षत्रमण्डलानि, दृष्टानि विष्टपेक्षिभिः ॥१०॥ नक्षत्रमण्डलं चक्रवालविष्कम्भतो भवेत् । गव्यूतमेकं प्रत्येकं, गव्यूताई च मेदुरम् ॥११॥ एवं नक्षत्रजातीयमंडलक्षेत्रसंमितिः । दशोत्तरा ॥२४५॥ पंचशती, योजनानां निरूपिता ॥ १२॥ नत्वेकैकस्य ऋक्षस्य, मण्डलक्षेत्रसंभवः । रवेरिवायनाभावात्सदाचारात्खमण्डले ॥ १३ ॥ इति मण्डलक्षेत्रं । २८ in Educa Containelibrary.org For Private & Personal Use Only t ional
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy