________________
Jain Education
त्रापि भाव्यं करणं गणकोत्तमैः ॥ ९० ॥ इन्दुस्तत्परिवारश्च, रूपकान्त्यादिभिर्भृशम्। सश्रीक इति विख्यातः, | शशी प्राकृतभाषया ॥ ९१ ॥ मृगश्रिहं विमानेऽस्य, पीठिकायां प्रतिष्ठितम् । मृगाङ्कितविमानत्वान्मृगाङ्क इति वोच्यते ॥ ९२ ॥ तथा च पंचमाङ्गे - " से केणट्टेणं अंते ! एवं बुचइ - चंदे ससी चंदे ससी १, गो० ! चंदस्स णं जोतिसिंदरस जोतिसरण्णो मियंके विमाणे कंता देवा कंताओ देवीओ" इत्यादि ॥ १२ श० ५ उ० । इति चन्द्रवरूपनिरूपणं ॥
एवं संक्षेपतश्चन्द्रनिरूपणं यथा कृतम् । तथैव वर्णयामोऽथ, नक्षत्राणां निरूपणम् ॥ ९३ ॥ आदौ संख्या मण्डलानां १ तेषां क्षेत्रप्ररूपणा २ । एकऋक्षविमानानां तथाऽन्तरं परस्परम् ३ ॥ ९४ ॥ सुमेरोर्मण्डलाबाधा ४, विष्कम्भादि च मण्डले ५ | मुहूर्त्तगति ६ रावेशः, शशाङ्कमण्डलैः सह ७ ॥ ९५ ॥ दिग्योगो ८ देवता ९ स्तारासंख्यो १० डूनां तथाऽऽकृतिः ११ । सूर्येन्दुयोगाद्धामानं १२ कुलाद्याख्यानिरूपणम् १३ ॥ ९६ ॥ अमावास्यापूणिमानां, नक्षत्रयोग कीर्त्तनम् १४ । प्रतिमासमहोरात्रसमापकानि तानि च १५ ॥ ९७ ॥ एभिश्च पञ्चदशभिर्द्वारैः पूर्गपुरैरिव । गम्योडपरिपाटीति, तामेव प्रथमं त्रुवे ॥ ९८ ॥ अभिजिच्छ्रवणं चैव, धनिष्ठा शततारिका । पूर्वाभद्रपदा सैवोत्तरादिकाऽथ रेवती ॥ ९९ ॥ अश्विनी भरणी चैव, कृत्तिका रोहिणी तथा । मृगशीर्ष तथा चाऽऽर्द्रा, पुनर्वसू ततः परम् ॥ ५०० ॥ पुष्योऽश्लेषा मधाः पूर्वा, फल्गुन्युत्तरफाल्गुनी । हस्तश्चित्रा तथा खातिर्विशाखा चानुराधिका ॥ १ ॥ ज्येष्ठा मूलं तथा पूर्वाषाढा सैवोत्तरापि च। जिनप्रवचनोपज्ञं, नक्ष
tional
For Private & Personal Use Only
५
१०
१४
ainelibrary.org