SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ ॥२४४॥ लोकप्रकाशे ४ युगातीत पर्व संख्या, कार्या पञ्चदशाहता । क्षिप्यते तत्र तिथयः, पर्वोपरिगतास्ततः ॥ ७५ ॥ राशेरस्माद्विवर्ज्य २० सर्गे न्तेऽवमरात्रास्ततः परम् । ऋक्षमासार्द्धेन भागे, यत् लब्धं तद्विचार्यते ॥ ७६ ॥ लब्धे समेऽङ्के विज्ञेयमतीतं दक्षिणायनम् । विषमेऽङ्के पुनर्लब्धे, व्यतीतमुत्तरायणम् ॥ ७७ ॥ शेषांस्तूद्धरितानंशान्, सप्तषष्ट्या हरेदुधः । लब्धाङ्कप्रमिता वर्त्तमानायन दिना गताः ॥ ७८ ॥ तत्राप्युद्धरिता येऽङ्कास्ते विज्ञेया विशारदैः । दिनस्य सप्तषष्ट्यंशा, दर्श्यतेऽत्र निदर्शनम् ॥ ७९ ॥ यथा युगादेरारभ्य, नवमासव्यतिक्रमे । पञ्चम्यां केनचित्पृष्टं किं चन्द्रायणमस्ति भोः ! ॥ ८० ॥ कुर्यात्पञ्चदशनानि, पर्वाण्यष्टादशात्र च । क्षिपेद्गतान्पश्च तिथीन् त्यक्त्वा - ऽवमचतुष्टयम् ॥ ८१ ॥ एकसप्तत्या समेतं, संजातं शतयोर्द्वयम् । भाजकोऽस्य भमासार्द्ध, पूर्णरूपात्मकं न तत् ॥ ८२ ॥ किंतु सप्तषष्टिभागैः, कियद्भिरधिकं ततः । एष राशिः सप्तषष्ट्या, भागसाम्याय गुण्यते ॥ ८३ ॥ अष्टादश सहस्राणि, सप्तपञ्चाशताऽधिकम् । शतं ( १८१५७ ) जातमितचडुमासार्द्धदिवसा अपि ॥ ८४ ॥ सप्तषष्ट्या हताः शेषैर्वेदवेद लयैर्युताः । जाताः पञ्चदशाख्यानि शतानि नव तैः पुनः ॥ ८५ ॥ हृते भाज्याङ्केऽयनानि, लब्धान्येकोनविंशतिः । शेषा भागसप्तशती, द्विसप्तत्यधिका स्थिता ॥ ८६ ॥ अस्या भागे सप्तषष्ट्या, लब्धा रुद्रमिता दिनाः । शेषाः पंचत्रिंशदंशास्तिष्ठति सप्तषष्टिजाः ||८७|| चन्द्रायणान्यतीतानीत्येवमेकोनविंशतिः । अनन्तरमतीतं यत्तचन्द्रस्योत्तरायणम् ॥ ८८ ॥ वर्त्तमानस्य च याम्यायनस्य वासरा गताः । एकादश लवाः पंचत्रिंशच सप्तषष्टिजाः ॥ ८९ ॥ अत्र पूर्णा भविष्यन्ति, समाप्ते पञ्चमे तिथौ । एवमन्य Jain Educatio tional For Private & Personal Use Only चन्द्रस्यायनानि २० २५ 1138811 २८ ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy