________________
क्षत्रलाक
पा.
सगे:
१२
लोकप्रकाशे भिधा दिशः ॥७७ ॥ यद्रव्यस्य सचित्तादेर्दिगित्येवं कृताभिधा । सा नामदिग् विनिर्दिष्टा, शिष्टैदृष्टजगदिशो
त्रयैः ॥ ७८ ॥ पट्टादौ चित्रितस्याथ, जम्बूद्वीपादिकस्य यत् । दिग्विदिकस्थापनं सोक्ता, स्थापनाशा
विशारदैः॥ ७९ ॥ स्याद् द्रव्यदिगागमतो, नोआगमत इत्यपि । दिकपदार्थबुधस्तत्रानुपयुक्तः किला॥१३५॥
दिमा ॥८०॥ त्रिधा च नोआगमतः, प्रज्ञप्ता द्रव्यतो दिशः। तत्राद्या दिकपदार्थज्ञशरीरं जीववर्जितम् ॥ ८१॥ द्वितीया च दिकपदार्थ, ज्ञास्यन् बालादिरुच्यते । ज्ञशरीरभव्यदेहव्यतिरिक्ताऽप्यथोच्यते ॥ ८२॥ या प्रवृत्ता समाश्रित्य, द्रव्यं त्रयोदशाणुकम् । तावयोमांशावगाढं, द्रव्यदिक सा निवेदिता ॥८॥ इतोन्यूनाणुजाते तु, दिग्विदिक्परिकल्पनम् । न स्याद् द्रव्ये ततश्चैतन्जघन्यं दिगपेक्षया ॥८४॥ स्थापना चैवं-त्रिबाहुकं नवप्रादेशिक समभिलिख्य च। कार्यकैकगृहवृद्धिर्धवं दिक्षु चतसृषु॥८॥स्थापना।क्षेत्राशास्त्वधुनैवोक्तास्तापाशाः पुनराहिताः। सूर्योदयापेक्षयैव, पूर्वाद्यास्ता यथाक्रमम् ॥ ८६॥ यत्र यस्योदेति भानुः, सा पूर्वाऽनुक्रमात्पराः। विसंवदन्त एताश्च, क्षेत्रदिग्भिर्यथायथम् ॥ ८७॥ तथाहि-रुचकापेक्षया या स्याइक्षिणा क्षेत्रलक्षणा । तापाशापेक्षया सा स्यादस्माकं ध्रुवमुत्तरा।।८८॥अष्टादशविधा भावदिशस्तु जगदीश्वरैः प्रोक्ता मनुष्यादिभेदभिन्ना इत्थं भवन्ति ताः॥८॥कर्माकर्मभूमिजान्तीपसंमूर्छजानराःतथा द्वित्रिचतुष्पञ्चेन्द्रियास्तिर्यश्च आहिताः॥९०॥ कायाश्चतुर्दा ॥१३५॥ पृथिवीजलतेजोऽनिला इति । स्युर्वनस्पतयो मूलस्कन्धानपर्वसंभवाः॥९१ ॥ षोडशैता दिशो देवनारकाङ्गि१ उत्तरध्रुवस्याधोभागात् भूतलात् उत्तरभागापेक्षया.
दिग्विादक द्रव्यं त्रयोदशाणुकम् लादेरुच्यते । ज्ञशरीरभव्यनाद्या दिकपदार्थज्ञशीर जात्रा
।न स्यादवामाशावगाढं, व्यतिरिक्ताऽप्योरा
Jain Educat
i onal
For Private & Personel Use Only
N
w.jainelibrary.org